________________ इस ग्रन्थ का आद्यन्त भाग प्रत्येक अधिकार के साथ प्रस्तुत है:ग्रंथ का मंगलाचरण - प्रथम अधिकार आँ नमः सिद्धरूपाय, श्रीनाभितनु जन्मन / अर्ह ते के वलज्ञाय, पुरुषोत्तमतेजसे // 1 // ओँ कार रूपध्ये यो-ऽहं शंखेश्वर प्रतिष्ठितः / श्रीपार्श्वः केशवैश्चक्र-धरैः पूज्य: श्रियेऽस्तु सः॥२॥ दशावतारै यो गेयः श्रेयः श्रीपरमेश्वरः। इष्टः श्रीधर्मलाभाय भूयाद्भव्यतनूभृताम् // 3 // श्रीसहस्रांशुना न्यस्तं यथा ज्योतिर्गणाधिपे। तथा श्रीपार्थपूजो स्वं ज्योतिः स्फुरति केशवे॥ 4 // दशावतारस्ते नैव श्रीकृष्णस्त्रिजगत् प्रियः। अश्वसेनाभिनन्दी च भविष्यति जिनेश्वरः // 5 // श्रीवर्धमानस्तेजोभि-वर्धमानः शिवाय नः। यद्धर्मलाभाद्वर्षतु-मासपक्षदिनाः सुखाः॥ 6 // यस्य सेवार्चनध्यानै-ग्रंहाश्चन्द्रार्यमादयः। ज्योतिर्यक्ता राशिबद्धा नणां वश्या इव श्रिये॥७॥ अम्भोधिर्बोधिवारीणां गौतमस्तमसां भिदे / गणाधिनायको जीयाद् गर्जद्गजमहाध्वनिः // 8 // जीयासुस्ते तपागच्छे श्रीपूज्या विजयप्रभाः। यैः कृपाधर्मविजयैः कृतार्हच्छासनोन्नतिः॥ 9 // ये पूर्वं लब्धजन्मानः पूज्या श्रीउदयप्रभाः। दैवज्ञाः केशवाद्याश्च ते प्रसीदन्तु भूसुराः॥ 10 // के शवा रसिकाग्रण्यः के शवास्तार्कि के श्वराः। केशवा ज्योतिषे साक्षाज्ज्योतिष्मन्तस्तमोहराः॥११॥ स्याद् पं लक्षणं भावश्चात्य प्रकृ तिरीतयः / सहजो रूपतत्त्वं च धर्मः सर्गो निसर्गवत्॥ 12 // शीलं सतत्त्वसंसिद्धिरित्यायै नामभिः स्मृतः। धर्मस्वभावस्तल्लाभस्ततः सम्भव ऊच्यते // 13 // त्रिपद्यामपि तत्पूर्वमुत्पादः प्रतिपादितः / श्रीचतुर्दशपूर्वेषु तथा भगवताऽर्ह ता॥ 14 // पञ्चमांगे चतुःपद्यां पूर्वमुत्पादसूचनम् / तजन्मपत्रात् सर्वस्य स्वभावः प्रकटीभवेत्॥ 15 // चिदानंदमयं सौख्यमक्षयं लभ्यते ऽङ्गिभिः / यद्धर्मलाभात् सुगम तन्नृजन्माऽत्र साध्यते // 16 // लेख संग्रह 149