________________ सुतनुभाऽतनुभा तनुभावुकं, वृजिनहृज्जिनहृत्कमलार्यमा। सततमाततमाननृपार्चितो, विजयदो जयदोहदपूरकः॥ 12 // सुमहितानि हितानि वचांसि यः, श्रुतिवशन्तवशंतनु पार्श्वराट् / नयति तस्यतितस्य च दुर्विशं, नरवरः स्तवरस्तमसोज्झितम्॥ 13 // (इन्द्रवज्रा छन्दः) इत्थं स्तुतो यो यमकस्तवेन, वामाङ्गजः पार्श्वजिनो जनानाम् / भूयाद्विभूत्यै विभुताप्रशस्तः, श्रीवल्लभेनार्चितपादपद्मः॥ 14 // इति श्रीपार्श्वनाथजिनं यमकमयं स्तोत्रं समाप्तम् / तिमिरीपुरीश्वरश्रीपार्श्वनाथस्तोत्रम् समस्यामयं श्रीपार्श्वनाथजिनपं तमहं स्तवीमि, दृष्ट वा यदीयवरधारिमवर्द्धनत्वम्। स्थूलोन्नतोऽपि जनमानसमुत्सुमेरुः, शैलो बिभर्ति परमाणुसमत्वमेषाम् // 1 // (वसन्ततिलकाछन्दः) . वामेय सर्वीयमहं स्मरामि, त्रैलोक्यलोकंपृणवर्ण्यवर्णम्। धर्मोपदेशावसरे यदास्य - चन्द्रो हि पृथ्व्यामुदितो विभाति // 2 // (इन्द्रवज्राछन्दः) यस्तर्हि पश्यति मुखं सुषमं प्रभाते, निःस्वोऽपि पार्श्वजिन! जायत इन्दुरौकाः। मूकः प्रजल्पति शृणोति च कर्णहीनः, पंगुश्च नृत्यति विभातितरां कुरूपः॥ 3 // (वसन्ततिलकाछन्दः) श्रीपार्श्वनाथः सततं करोतु, श्रेयांसि भूयांसि नताङ्गभाजाम्। यत्कीर्तिनक्षत्रलसत्तरङ्ग-र्देदीप्यते व्योमतले समुद्रः॥ 4 // (इन्द्रवज्राछन्दः). पार्श्वप्रभो! त्वं तिमिरीपुरीशं, ध्यायंश्चिरं घातिकुकर्महत्वा। , ज्ञानौषधं प्राप विलासि तस्मा-दन्धो जगत् पश्यति दर्शरात्रौ // 5 // (इन्द्रवज्राछन्दः) प्रणतः सततं कुरुते स्तवनं, महनं च यकस्तव देवनरः / कुशलं कमलामरुजं च शिवं, लभते लभते लभते लभते // 6 // (त्रोटकछन्दः) पापानि नाशय भवान्तरसञ्चितानि, स त्वं जिनेश रचयाशु च मङ्गलानि। यत्सद्विशुद्धयशसः स्फुरतस्त्रिलोक्यां, सोमश्चिरेण शुशुभे खलु नीलमूर्तिः॥ 7 // (वसंतलितकाछन्दः) प्रापूयते नम्रसुरेन्द्रमत्य - दिवस्पृथिव्योरथ पार्श्वनाथः / यदीयगाम्भीर्यगुणाग्रतो वै, दधाति सिन्धुः सुरभी पदाभाम्॥ 8 // (उपेन्द्रवज्राछन्दः) 120 लेख संग्रह