________________ जेसलमेरुदुर्गः सुवर्गः सुसर्गो गुरुप्रत्नपट्टाधिकारास्ततो विक्रमे सत्क्रियाः श्रीफलद्धर्यां महामन्त्रशक्त्या प्रभोर्मन्दिरे तालकोद्घांटकाः शात्रवोच्चाटका ढिल्लीपुर्यां पुनर्योगिनीसाधकाः सूरिमन्त्रस्फुटाऽऽम्नायसंसाधका गूर्जरेऽजर्जर या तपोटैस्तपोटै: कृता गालिनिन्दामयी पुस्तिका तद्विवादेषु सर्वत्र सम्प्राप्तजाग्रजयश्रीप्रवादाः पुनर्यद्गुणाकर्णनाकृष्टसंहृष्टहृत्साहिना मानसम्मानपूर्वं समाकारिता लाभपुर्यां यकैः साहिछप्पाप्रयोगेणाऽङ्गे कलिङ्गे सुबड्ने प्रयागे सुयागे सुहट्टे पुनश्चित्रकूटे त्रिकूटे किराटे वराटे च लाटे च नाटे पुनर्मेदपाटे तथा नाहले डाहले जङ्गले सिन्धुसौवीरकाश्मीर-जालन्धरे गूर्जरे मालवे दक्षिणे काबिले पूर्वपञ्जाबदेशेष्वमारि शं पालयाञ्चक्रिरे प्रापियौगप्रधानं पदं स्तम्भतीर्थोदधौ दापितं सर्वमीनाभयं यैः पुनः पञ्चकूलङ्कषासङ्गमे साधिताः सूरिमन्त्रेण पञ्चापि पीरा महाभाग्यवैराग्यवन्तः सदा जैनचन्द्रा मुनीन्द्राः सुभट्टारकाः / 3 / 999 / प्रवरविदुररत्ननिध्याह्वयाः श्रीउपाध्यायविद्वद्गजेन्द्रा जयादिप्रमोदाः श्रिया सुन्दराः सुन्दरा रत्नतः सुन्दरा धर्मतः सिन्धुरा हर्षतो वल्लभाः साधुतो वल्लभाः प्राज्ञपुण्यप्रधानाः पुन स्वर्णलाभास्तथा नेतृजीवर्षि भीमाभिधानास्तथेत्यादि सत्साधुसाध्वी द्विरेफव्रजासेवितांहिवयाम्भोजराजी मनोहारिणस्तांस्तथा मालकोटात्तटान् मेदिनीतश्च शिष्याणुसिद्धान्त-चारुरुचिर्गणिहर्षतो नन्दनो रत्नलाभो मुनेर्वर्धनो मेघरेखाभिधानौ तथा राजसी खीमसीश्वरो गङ्गदासो गणादिः पतिर्येष्ठनामा मुनिः सुन्दरो मेघजीत्यादि यत्याश्रितः कार्तिकेयाक्षिमित्यद्भुतावर्तवत्या प्रणत्या च विज्ञप्तिमेवं चरीकीर्ति वर्वर्ति निःश्रेयसश्रेणिरत्नाऽऽप्तसत्पूज्यराजक्रमाम्भोजमन्दारसारप्रसादात् तथा पत्तनाच्छीगुरूणामिहाऽऽदेशरत्नं गृहीत्वा विहृत्याऽनुसत्सार्थयोगेन सार्द्ध वरात्काणके पार्श्वनाथं च जूत्कृत्य वैशाखमासे द्वितीये नवम्यह्नि साडम्बरं सन्मुहूर्तेऽहमत्राऽऽजगामाऽऽशु सङ्घोपि सर्वो भगवन्नामतः प्रापितो धर्मलाभं जहर्ष प्रकर्षं ततः प्रातरुत्थाय सङ्घाग्रतः श्रीविपाकश्रुते वाच्यमाने पुनर्हर्षनन्देमुने में घनाम्न: क्रमाद् बाणरुद्रादिकृष्णां हि पक्षाभिधाने तपस्यद् भुते वाह्य माने प्रतिक्रान्तिसामायिकाहत्पदा दिसद्धर्मकार्ये विशेषेण सद्भव्यवर्गो भृशं प्रेर्यमाणे विनेयस्य सत्सप्तमाले पुनः पाठ्यमाने सति श्रीमहापर्वराजाधिराजः समागात्तदोत्पन्नरङ्गद्विवेकातिरेकेण सन्मन्त्रिसग्राममल्लेन भास्वत्कनीयः समर्थो न सद्धर्मशालां समागत्य सङ्यस्य सम्यक् समक्षं क्षमाश्रान्तिपूर्वं स्फुटं कल्पपुस्तं प्रशस्तं समादाय सायं निजायां मुदा मन्दिरायां स्फुरच्चन्दिरायां समानीय कृत्वा निशाजागरां सुन्दरां देवगुर्वादिगीतादिगानैः सुदानैः प्रगे सर्वसचं समाकार्य वर्यातिविस्फारकश्मीरजन्मच्छटाच्छोटपूगीफल- प्रौढसन्नालिकेरादिदानैः सत्कृत्य शृङ्गारितेभकुम्भस्थलारूढरङ्ग-त्कुमारस्फुरत्पञ्चशाखाम्बुजे स्थापयित्वा महापञ्चशब्दादिवाजिवनिर्घोषपोषं त्रिके चत्वरे राजमार्गे चतुष्के भृशं भ्रामयित्वा मदीये शयाम्भोजयुग्मे प्रदत्तं ततः सङ्घवाचा मया वाचितं ब्रह्मगुप्तिप्रमाणाभिरामाभिर्वरं वाचनाभिः प्रभावाभिरम्याभिरानन्दतः पुस्तकग्राहिणैवाड-ऽक्षिवेदश्रुतीनामिहाऽन्तर्बहिस्ताच्च सम्यग्दृशां पौषधग्राहिपुंसां कसत्कुण्डलाकारपक्वान्नसन्मोदकैः पारणा भीमसंसारकान्तारभीवारणादायि दानं धनं दत्तमाशीलिशीलं तपस्तप्तमष्टाह्निकापक्षमुख्यं पुनर्भावनाभावितेत्यादि सद्धर्मरीत्या समाराधितं श्रीमहापर्व सर्वं कृतार्थं कृतं मानवं जन्म मे, तत्पुनस्तातपादैरपि स्वीयपर्वस्वरूपं निरूप्यं, महामन्त्रिराड् भागचन्द्रः सदारङ्गजी भाणजी राघवो वेणिदासोऽपि वाघा च वीरम्मदे सामलो राजसी ईश्वरो मन्त्रिहम्मीरखङ्गारसत्कादि भोजू अमीपाल तेजा समू उग्रमुख्यः पुरान्तश्च मेहाजलः सिद्धराजश्च रेखा सुरत्राण सद्वीरपाला नृपालस्तथा राजमल्लोपि पीथादिकः सर्वसङ्घः सदा वन्दते पूज्यपादान् महादण्डकः / 4 / 999 / श्रीः श्रीः श्रीः [अनुसंधान अंक-३५] 000 लेख संग्रह 107