________________ पार्श्वतीर्थाधिपः सत्कृपः सद् गुणोर्वर्धमानो जिनो वर्धमानस्तथा गुब्बर ग्रामवासी प्रकाशीन्द्रभूतिर्गणेशोऽग्निभूतिस्तथा वायुभूतिः पुनर्व्यक्तनामा सुधर्मा गुणैर्मण्डितो मण्डितो मौर्यपुत्रः सुसूत्रस्तथाऽकम्पितः कम्पितो नाऽचलभ्रातृकस्तान्त्रिकस्त्यक्तमार्यः सदार्यश्च मेतार्यसाधुः सदाचारसाधुः प्रभासो निवासो गुणानां च्युतः पञ्चमस्वर्गतो धारिणीकुक्षिपाथोजसंलब्ध-जन्माऽष्टकन्यापरित्यागकर्ता हिरण्यादिकोटीप्रह" लसत्केवलश्रीसुभर्ता गणाधीशजम्बू यतीन्द्रः प्रपूर्वो भवो भीमसंसारकान्तारपारङ्गमी संयमी सूरिमुख्यः सुदक्षश्च शय्यम्भवः श्रीयशोभद्रसूरीन्द्रनामाऽऽयम्भूतसूरिश्च भूरिर्गुणानां कलापैस्तथा भद्रबाहुः सुबाहुः पुनः स्थूलभद्रो मुनीन्द्रश्च कोशासुवेश्यामनोबोधकारी महाब्रह्मचारी लसल्लब्धिधारी नराणां वराणां भवाम्भोधितारी तथाऽऽर्यो महागिर्यभिख्यः सुशिष्यः सुहस्ती प्रशस्ती तथा शान्तिसूरिर्गुणश्रेणिभूरि : पुन: श्रीहरेरग्रगोभद्रसूरिर्गभीरार्थप्रज्ञापनासूत्र सन्दर्भविज्ञान- विद्यावरेण्यः सुपुण्यश्च नीलार्यभट्टारकस्तारक: संसृतेः कारक: सम्पदामेष शाण्डिल्यसूरिर्मुनी रेवतीमित्रनामाऽऽर्यधर्मार्यगुप्तायनामान एवं समुद्रादिसूर्यार्यमलार्यसौधर्मसूरीन्द्रमुख्याः सुदक्षाः पुनर्भद्रगुप्तः सुगुप्तो यतो निर्गता वार्धिसंख्येयशाखा: सुनागेन्द्रचन्द्रस्फुरनिर्वृतिस्फारविद्या-धरोदारनामाभिरामा द्विपञ्चाप्तपूर्वः सुपूर्वोऽनु वज्रादिमस्वामिसूरीश्वरोऽधीश्वरो रक्षितार्यसूरिः पुनः पुष्यमित्रः पवित्रस्तथाऽऽर्यादिनन्दिः प्रभु गहस्तः प्रशस्तस्ततो रेवतीसूरिराचार्यधुर्य : सुगाम्भीर्य धैर्यादिवर्य: परब्रह्म वान् ब्रह्मनामादिमद्वीपशाण्डिल्यसूरिर्हि माद्वन्तसूरिगणिर्वाचकाचार्य नागार्जुनः प्रार्जुनः सद्गुणै: सूरिगोविन्दसम्भूतिसवाचकौ सूरिलौहित्यनामा पुरि श्रीवलभ्यां यकः सर्वसिद्धान्तवृन्दानि तालादिपत्रे विचित्रे वरैलेखकैलेखयामास देवर्द्धिभट्टारकः श्रीउमास्वातिसूरि शं भाष्यकर्ता जिनाद्भद्रसूरिस्ततो देवसूरिः पुनर्नेमिचन्द्रस्तथोद्योतनो वर्धमानो जिनादीश्वरोजैनचन्द्रोऽभयाद्देवसूरि-र्जिनावल्लभो दत्तचन्द्रौ पतिः श्रीजिनेश: प्रबोधश्च चन्द्रः शिवाख्यो जिनात्पद्मलब्धी च चन्द्रोदयौ राजभद्रौ च चन्द्रः समुद्रो जिनाद्धंस-माणिक्यसूरी च पूर्वोक्तमन्त्रांस्तथा तीर्थराजान् पुनः श्रीगुरून् सम्प्रणिपत्य लेलिख्यते पार्वणो लेख एषोऽद्भुतः / 2 / 999 / / ___ क्वचिदिह मणिरत्नमाणिक्यमालं क्वचिन्मुक्तमुक्ताफलालप्रवालं क्वचित्स्वर्णरूप्यादिपुजैर्विशालं क्वचित्स्वर्णपट्टोल्लसच्छ्रेष्ठमालं क्वचिद्धट्ट पीठे लुठन्नालिकेरं क्वचित् काञ्चनीराजिकाशृङ्ग बेरं क्वचित्प्रस्तरीन्यस्तनानार्थमूलं क्वचित्प्रस्फुटच्छाटिकापट्टकूलं क्वचिच्छाल्यधान्यादिगजैगरिष्ठं क्वचित्प्राज्यमाज्यादिकूपैर्वरिष्ठं क्वचिद्विप्रशालापठच्छात्रवृन्दं क्वचित्पीयमानाप्तवाणीमरन्दं क्वचिद्दीयमानार्थिवाञ्छार्थदानं क्वचित्कामिनीगीतसङ्गीतगानं क्वचिन्मत्तमातङ्ग- घण्टानिनादं क्वचिद् वाजिहे षार वैर्लग्नवादं क्वचिद्रम्यहम्यर्जितस्वर्विमानं क्वचिच्चारुचैत्यावलीभ्राजमानं क्वचित्साधुसाध्वीकृपाध्यायघोषं क्वचित्कामुकाविष्कृतप्रेमपोषं क्वचित्क्लृप्तविस्फारशृङ्गारवेषं क्वचिद्दिव्यनव्याङ्गनारूपरेखं क्वचित्तीरसांयात्रिकोत्तीर्णपण्यं क्वचिद्वारिमध्यभ्रमन्नौवरेण्यं क्वचित्स्वर्ण-पीठोपविष्टक्षमेशं क्वचित्साधुभिर्दीयमानोपदेशं क्वचित्सूरिमन्त्रस्मृतौ लीनबुद्धं क्वचिद्राजसंसद्भवन्मल्लयुद्धं क्वचित्स्तम्भनाधीशचैत्यप्रधानं क्वचित्सद्-गुरुस्तूपरूपप्रतानं ततः किं बहू क्त्या? समृद्धया सुवृद्धया सुनाशीर पुर्या : सदृशं सुवृक्षं पुरं स्तम्भतीर्थं सुतीर्थं च तस्मिंस्तथोकेशवंशाम्बुजोद्बोधने भास्करा रैहडीये कुले गाढराढाधराः श्रीमदुबोधरत्नानि सल्लक्षणाज्ञानविज्ञानचातुर्यविद्याचणाः शीलभास्वच्छ्यिादेवीमातुः प्रलब्धावताराः कलाकेलितो रूपरेखातिसारा लसत्पञ्चधातृभृशं पाल्यमाना द्विसप्तप्रभा सज्ज्वला सत्कलामण्डिताः पण्डिताः सर्वदक्षाः पुनर्लब्धलक्षा विनीताः सुगीताः सुमित्राः पवित्राः सुलावण्यवाणीसुधारञ्जितानेकलोकाः सरोकाः सुदाक्षिण्यनै-पुण्यजाग्रत्प्रतापा विपापा गुरोज॑नमाणिक्यसूरेः सकाशाच्छ्रताः सारकान्तारकारा विचाराः समुत्पन्नवैराग्यरङ्गत्तरङ्गाः सरङ्गा गृहीतव्रताः सुव्रता गुप्तिगुप्ताः समित्याभियुक्ताः प्रमुक्ताः सुभुक्ताः श्रुतोक्तास्तपस्तेजसा दीप्यमानाः समानाः सुगानाः सुतानाः सुदानाः सुयानास्ततो 106 लेख संग्रह