________________ श्री स्तम्भतीर्थस्थित-अकब्बरसाहिप्रतिबोधकयुगप्रधान श्री जिनचन्द्रसूरि प्रति मेदिनीतटात् वाचकोत्तंस श्रीसमयसुन्दरगणिप्रेषिता नवनवत्यधिकनवशताक्षरा महादण्डकाख्या विज्ञप्ति-पत्री सकलविमलशाश्वतस्वस्तिमज्ज्योतिरुद्योतितं सर्वसूर्यादिदमन्त्रेषु तन्त्रेषु सर्वत्रभूर्जादिपत्रेषु यन्त्रेषु विद्यापवित्रेषु मिथ्यात्ववल्लीलवित्रेषु दत्तात्मभक्तातपपत्रेषु संसिद्धिसत्रेषु मित्रेषु लिप्या विचित्रेषु वाद्यं पुनर्य च बालाः पतद्वक्त्रलाला लसत्कण्ठपीठेषु मुक्तादिमाला अनाश्लिष्टसंसारमायादिजम्बालजालाः सुभाला: सुबुद्ध्या विशालाः समात्मीयनालप्रणालाः करालास्त्रिकालाः सदा सन्मुदा पठन्तीह पूर्वं तथाऽव्रक्षणे धातुरूपस्वरूपं नतानेकभूपं सदाम्नायपानीयकूपं सदाप्यव्ययं न व्ययं सन्मनोहारि सर्वत्रविस्तारि मिथ्यात्वसंहारि सम्यक्त्वसंस्कारि दुर्बुद्धिनिर्वारि सद्बुद्धिसञ्चारि निर्वाणनिर्धारि तीर्थेशधामेव शीर्षप्रचण्डेन दण्डेन सम्प्रोल्लसत्कीर्त्तिपिण्डेन दीप्ते: करण्डेन नित्यमखण्डेन युक्तं तदूर्ध्वं महेन्द्रध्वजेनाऽपि कुम्भेन सर्वर्द्धिलम्भेन संशोभितं वर्णमेकं पुनः पद्मनाथो विरञ्चिर्वृषाङ्कश्च देवत्रयं यत्र नित्यं मिलित्वा स्थितं वक्रधारं कृपाणं तथा लोहगोलं यको दानवो मानवो व्यन्तरः किन्नरो राक्षसो यक्ष-वैताल-वैमानिक-प्रेतगन्धर्व- विद्याधर क्षेत्रपालादिदिक्पालभूतव्रजो भास्करो भासुरश्चञ्चुरश्चन्द्रमा मञ्जुलो मङ्गलः सोमपुत्रः पवित्रस्तथा सन्नतिर्गीष्पतिर्भार्गवो नीलवासास्तथा सैंहिकेयश्शिखी यो ग्रहो दुर्ग्रहो या च नक्षत्रमाला विशाला तथा शाकिनी डाकिनी नाकिनी किन्नरी सुन्दरी मन्त्रिणी तन्त्रिणी यन्त्रिणी दुष्टनारी तथा केशरी चित्रकः कुञ्जरो वेसर: सौरभेयस्तुरङ्गो विरङ्गः कुरङ्गो महाङ्गो भुजङ्गस्तथाऽन्योऽपि जीवो महादुष्टबुद्धिः सदाऽस्माकमेकाग्रचित्ताद् भृशं भक्तिभाजां सुराजां विरूपं स्वरूपं विधास्यत्यहो तं वयं मारयिष्यामः एतद्द्वयस्य प्रहारैरितीवाऽत्र हेतोर्दधानं तथा सर्ववर्णेषु मुख्यं सुरक्षं सुकक्षं सुलक्षं सुयक्षं सुदक्षं सुपक्षं विरञ्च्यात्ममार्तण्डसौख्यादिवर्याभिधाधायकं नायकं त्रायकं दायकं संविभाव्येति सम्यग्वर्णं सुवर्णं लवर्णो वराकः श्रियोर्वीयकं संश्रितः सोऽपि सत्त्वाधिकोदात्तश्रियं देवदूष्यावृतात्मी-यशीर्षोपरिन्यस्तप्रशस्तस्फुरत्काम-कुम्भान्वितं तं तथा विश्वरेतः सुता सर्वदेवैर्नता हंसयानस्थिता पुस्तकेनाङ्किता देववाणीरता कूर्मपादोन्नता केलिजङ्घान्विता सिंहमध्याद्भुता वर्यवक्षःस्थला मञ्जुसन्मेखला हस्तनीलोत्पला ध्वस्तकुप्यत्खला सद्गुणैर्निर्मला भक्तहन्निश्चला छिन्नदुष्टच्छला नैव सा निष्फला सर्वतः सद्बला केशतः श्यामला विश्वतः सत्कला केलितः कोमला सद्वचः कोकिला पेशला मांसला वत्सला संरणन्नूपुरा प्रौढपुण्याङ्करा चक्रमाच्चञ्चुरा क्वापि नैवातुरा सर्वदा मेदुरा दीप्तिसन्मुर्मुरा सद्यशःपुरपूरा मग्नभीभूर्भुरा सम्पदां कारिणी पङ्कजागारिणी विश्वसञ्चारिणी बुद्धिविस्तारिणी भक्तनिस्तारिणी दुर्गतेर्दारिणी धर्मधीधारिणी सेवकाधारिणी संसृतेः पारिणी मायिनां मारिणी वैरिणां वारिणी दैत्यसंहारिणी एँ नमो हारिणी शारदा शारदा शारदा शारदा शारदा शारदा शारदा शारदा शारदा शारदा शारदा शारदा तां तथा। 999 / ... प्रथममृषमदेवनामाऽभिरामाद्भुतश्रीसमेतोऽजितो नो जित: संयतः शम्भवः शं भवः संवराधीशजन्मा सुजन्मा जिनो मेघराजाङ्गजोऽनङ्गजो देवपद्मप्रभुः सप्रभः साधुपार्श्व: सुपार्श्वश्च चन्द्रप्रभो दीप्तिचन्द्रप्रभो मातृरामाभिजातोऽभिजातो वचः शीतलःशीतलो विष्णुपुत्रः सुनेत्रस्तथा वासुपूज्यः सुपूज्यो विपूर्वोमलो निर्मलोऽनन्ततीर्थेश्वरो भासुरो धर्मनाथः सनाथः श्रिया शान्तितीर्थङ्करः शङ्करः कुन्थुनाथः प्रमाथस्ततोऽरः करः सम्पदां मल्लिरापल्लताभल्लिरत्यन्तसत्सुव्रतः सुव्रतः श्रीनमिर्निभ्रमिर्नेमिदेवाधिदेवः सुसेवस्तथा लेख संग्रह 105