________________ तेभ्यः प्रेतेभ्यः 'रुः सूर्ये रक्षणेपि च। भये शब्दे च' इति सुधाकलश (प. ३७-३८)वचनप्रामाण्यात् / रु:भयं येषां ते अतरवस्तेषु अतरुषु। अथवा तरुषु इति कोर्थः? वृक्षोपमेषु अनेकगुणगणपक्षिकुलाश्रयभूतत्वात् / अथवा तरुषु अर्थात् कल्पवृक्षेषु निजसवाहेवाकिनां मनोवांछितदानात् / तथा हे स्निग्ध! हे मित्र! तद्वद्धितकारित्वात्। कश्चित्कान्तेति काव्यस्य विचक्षणचमत्कृते। अर्थत्रयमिदं चक्रे गणि: समयसुन्दरः॥ [द्वितीयोऽर्थः संपूर्ण:] **** [अथ तृतीयोऽर्थः] अथ श्रीसूर्यदेववर्णनेन तृतीयमर्थमाह-अत्र कोपि जनो जगदुद्योतकारकं जगच्चक्षुर्भूतं परमोपकारविधायकं श्रीसूर्यं अस्तमयं दृष्ट्वा प्राह कश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः, शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः। यक्षश्चक्रे जनकतनयास्त्रानपुण्योदकेषु, स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु॥१॥ कश्चित्कान्तेत्यादि / हे इन ! हे सूर्य! त्वं 'अस्तः क्षिप्ते पश्चिमाद्रौ' इति हैमानेकार्थ (प. १६०)वचनात्, अस्तं पश्चिमाद्रिं अस्ताचलं इति यावत्, मा अम-मा गच्छ मा अस्तमय सदा प्रकाशवान् भवेत्यर्थः। आशीर्वचनमेतत् इत्यन्वयः। किं विशिष्टं त्वं? 'हि स्फुटार्थनिश्चयहेतुषु पादपूरणविशेषयोरपि' इति अव्ययार्थवृत्तौ उक्तत्वात्। हि-स्फुटं कः-प्रकाशस्तद्योगात् कः प्रकाशवानित्यर्थः। पुनः किं विशिष्टं त्वं? चिनोति-अभिमतमर्थं निज सेवाभिधायिनामिति चित् / अथवा चित् अवधारणे / हे कान्ताविरह! कान्तःमनोहरो विशिष्टफलदानात् / उच्चो अविर्मेषो मेषराशिर्यस्य स कान्ताविः / मेषराशिस्थस्य सूर्यस्य उच्चत्वात् / यदुक्तं-रवेर्मेषतुले प्रोक्ते' इत्यादि। तथा लहः लमम्बरे' इति विश्वशम्भु (प..१०४)वचनात् / ले-आकाशे। हशब्दो हास्यरसे चतुर्मखे चैव राजहंसे च' इति श्री कालिदासवचनात् / हः-राजहंसो लह:-आकाशसरोवरे राजहंसशोभां विभ्राण इत्यर्थः। ततः कान्ताविश्चासौ लहश्च कान्ताविलहः। रलयोरैक्यं चित्रादित्वान्न दोषाय। अथवा कान्तेषु-उत्तमेषु भक्तेषु वा अविरहः-विरहाभावो यस्य स कान्ताविरहः, तेषां प्रत्यक्षत्वात् / तत्सम्बोधनं हे कान्ताविरह ! पुनः हे गुरुण! 'णः प्रकटे निष्कले च प्रस्तुते ज्ञानबन्धयोः' इति सुधाकलश (प. 22) वचनात् / गुरोः-बृहस्पतेः सकाशात् णः-ज्ञानं यस्य स गुरुणः देवाचार्यत्वेन बृहस्पतेर्देवानां गुरुत्वात् / अथवा गुरोः-बृहस्पतेर्णो-बन्धो यत्र स गुरुणः। रविमण्डले सर्वेषां ग्रहाणां अस्तत्वात् / तथा हे अस्वाधिकार! स्वानि मित्राणि कमलानि अब्जबान्धवत्वाद्रवे: तद्विरुद्धानि अस्वानि अर्थात् कुमुदानि तेषां 'आधिर्मनो? व्यसनेऽधिष्ठाने बन्धकोशयोः' इति हैमानेकार्थ (प. २४२)वचनात् आधि-बन्धं करोति इति अस्वाधिकारः। अथवा शसयोरैक्यात् अश्वेषु सप्तसंख्यतुरङ्गमेषु आधिः-अधिष्ठानं करोतीति अस्वाधिकारः अथवा अश्वेषु अधिकारो वाहनादि रूपो यस्य सः अस्वाधिकारः तत्सम्बोधनं हे अस्वाधिकार! तथा हे शापे प्रमत्त ! शापादानविषये अलस! न तु दुष्टदेवादिवत् शापदानादितत्परः। हे अन! 'न पुनः बन्धबुद्धयोः' (अमरचन्द्रीय एकाक्षरनाममाला प. 12) इति वचनात् बन्धनरहित! प्रकट इति यावत्, हे गमितम! 'गमोऽध्वद्यूतभेदयोः' 100 लेख संग्रह