________________ खण्ड-१ : श्लोक-१८ परिमंडियाभिरामो इन्दज्झओ पुरओ गच्छइ, ११-जत्थ जत्थ वि य णं अरहंता भगवन्तो चिटुंति ठायंति तत्थ तत्थ वि य णं तक्खणादेव संच्छन्नपत्त-पुष्फपल्लवसमाउलो सज्झओ [सच्छत्तो] सघंटो सपडाओ असोगवरपायवो अभिसंजायइ, १२-इसिं पिट्ठओ मउडठाणंमि तेयमंडलं अभिसंजायइ, अंधकारे वि य णं दस दिसा पभासेइ, . १३-बहुसमरमणिज्जे भूमिभागे, १४-अहोसिरा कंटया भवंति, १५-उडूविवरीया सुहफासा भवंति, १६-सीयलेणं सुहफासेणं सुरभिणा मारुएण जोयणपरिमंडलं सव्वओ समंता संपमिजिज इत्ति, १७-जुत्तफुसिएण मेहेण निहयरयरेणुय किजइ, १८-जलथलयभासुरपभुएणं बिंटठाइणा दसद्धवण्णेणं कुसुमेणं जाणुस्सेहपमाणमित्ते. पुष्फोवयारे किज्जइ, १९-अमणुनाणं सद्द-फरिस-रस-रूव-गंधाण अवकरिसो भवइ, पाठान्तरेण कालागुरु-कुंदरुक्क-तुरुक्क-धूवमघमचिंत गंधुझ्याभिरामे भवइ, २०-[पाठान्तरेण] उभओ पासिं च णं अरहंताणं. भगवंताणं दुवे जक्खा कडय-तुडिय-थंभियभुयाओ चामरुक्खेवं करिंति, २१-मणुनाणं सद्द-फरिस-रस-रूवगंधाणं पाउप्पभावो भवइ, २२-पञ्चाहरओ वि य णं हिययगमणीओ जोयणनीहारीसरो, भगवं च णं अद्धमागहीए भांसाए धम्ममाइक्खइ, २३-सा वि य णं अद्धमागही भासा मासिज्जमाणी, तेसिं सव्वेसिं आरियमणारिय-दुपय-चउप्पय-मिय-पसु-पक्खिसरीसिवाणं अप्पणो हियसिवसुहयभासत्ताए परिणमइ, २४-पुव्वबद्धवेरा वि य णं देनाऽसुर-नाग-सुगन्न-जक्ख-रक्खस-किन्नर-किंपुरिस-गरूल-गंधव-महोरगा अरहओ पायमले पसंत चित्तमाणसा धम्मं निसामिति, २५-अनउत्थिया पावयणीया वि य णं आगया वंदंति, २६-आगया समाणा अरहओ पायमले निप्पडिवयणा भवंति, . २७-जओ जओ वि य णं अरहंतो भगवंतो विहरंति तओ तो वि य णं जोयणपणवीसाएणं इई न भवइ, २८-मारी न भवइ, २९-सचकं न भवइ, ३०-परचकं न भवह, ३१-अइवुट्ठी न भवइ, ३२-अणावुट्ठी न भवइ, ३३-दुब्मिक्खं न भवइ, ३४-पुव्वुप्पण्णा वि य णं उप्पाइया वाही खिप्पामेव उवसमिति / [समवा.सू. 34] एतेषां विषयविभाग; कथ्यते द्वितीयादिकमतिशयचतुष्टयं जन्मप्रत्ययम्, पञ्चाहरओ इत्यारभ्य ये अभिहितास्ते भामण्डलं च [यावत्। कर्मक्षयकृताः शेषा भवप्रत्ययेभ्योऽन्ये देवकृताः / १-तथा पणतीसं वयणाइसेसा पन्नत्ता-संस्कारवत्त्वं संस्कृतादिलक्षणयुक्तत्वम्, २-उदात्तत्वमुझेर्वृत्तिता, ३-उपचारोपेतत्वमग्राम्यता, ४-गम्भीरशब्दत्वं मेघस्येव,