________________ खण्ड-१ : श्लोक-१७ "दव्वमणोजोएणं मणनाणीणं अणुत्तराणं पि / __ . संसयवोच्छेयं केवलेण नाऊण सयं कुणइ" / / इत्यादि, [आव.हा.वृ०ध्या० श.१] योगीन्द्रा गौतमादयः, महेन्द्राः शक्रादयस्तेषां ध्यानं स्थिराध्यवसायरूपं तदर्हन्तीति / तथा चाह - “पडिवनचरमतणूणो अइसयलेसं पि जस्स दवणं / सवहुत्तमणा झायंति जोगिणो तं जिणं नमह" / / [ ] तथा - "बहुभत्तिब्मरनिब्भरहियया दवणगण गब्मवासे वि / सक्काइया जिणिदं थुणंति वंदति झायंति" / / तथा धर्मकथां दान-शील-तपो-भावनादिकां कथयितुमर्हन्तस्तस्याः कथनयोग्या ज्ञातार इत्यर्थः / उक्तञ्च - . ___"कुज्जा जिणाइपूया परिणामविसुद्धिहेउओ निचं / दाणादओ य मग्गप्पभावणाओ य कहणं च" / / [वि० आ० भा० 3247] छद्मस्थावस्थायां तु जिनानां धर्मकथनाऽनर्हत्वात् / शेषं तथैव / / 16 / / सव्वजियाणमहिंसं अरिहंता सञ्चवयणमरिहंता / बंभव्वयमरिहंता 'अरिहंता हुतु मे सरणं / / 17 / / सर्वजीवानामहिंसामर्हन्तः सत्यवचनमर्हन्तः / ब्रह्मव्रतमहन्तोऽर्हन्तो भवन्तु मे शरणम् / / 17 / / -जीवेति [जीवन्ति] दशविधप्राणधारणेन तिष्ठन्तीति जीवाः सूक्ष्म-बादर-त्रस-स्थावराः / सर्वे च ते जीवाश्च सर्वजीवास्तेषां न हिंसनमहिंसा रक्षा तामहन्तः / तथा सतां हितं सत्यम्, तञ्च तद् वचनं च / उक्तञ्च - ___ “यद् भूतहितमत्यन्तं तत् सत्यमितरं मृषा / ... न तथा वचनं सत्यमतथ्यवचनं न च" / / [ ] असत्यभाषणहेतुराग-द्वेष-मोहरहितत्वात् तेषां तदेवार्हन्तः ब्रह्मव्रतमष्टादशविकल्पमासेवितुं प्ररूपयितुं वाऽर्हन्तस्ते / शेषं तथैव / / 17 / / प्रत्येक प्रतिषु वृत्तिपाठोऽक्रमिकः / ततोऽत्र 1. गुणाणो-ड२, ल, 2. तथैव च-ल, ड२, 3. सव्वं-ल, ड३, 4. अरहंता-ड, . चारुरुपेण ग्रथितो मया / Q-परि-२ /