________________ खण्ड-१ : श्लोक-११ किं च-"सिद्ध त्ति य बुद्ध त्ति य पारगे"त्यादि तद् द्वितीयं शरणम् / सथा निर्वाणसाधकान् योगान् सानुवन्ति कुर्वन्तीति साधवः, ०"निव्वाणसाहए जोगे, जम्हा साहति साहुणो / . समा य सव्वभूएसु, तम्हा ते भावसाहुणो" / / [आव. नि. 1004] इत्यादि तत्तृतीयं शरणम् / धरति दुर्गतौ प्रपतन्तं प्राणिनमिति धर्मः, किम्भूतः ? केवलिभिर्जानिभिः कथितः प्रतिपादितः केवलिकथित इत्यनेन स्वमतिप्रकल्पितान्यतीर्थिकधर्मनिरासमाह / पुनः कथम्भूतः ? सुखमावहत्यनुबध्नातीति सुखावहः / अनेनेहलोकेऽपि मिथ्यादृष्टिधर्मस्य भैरवपतननदीप्लवनशिरःक्रकचदापना[दि]दुःखाकीर्णत्वात् परत्र च भवभ्रमणकारणत्वात् तनिषेधं चाह, अयं चतुर्थं शरणम् / एते चत्वारश्चतुर्गतिं नरक-तिर्यग्-नरा-ऽमरलक्षणां हरन्तीति सिद्धिलक्षणपञ्चमगतिप्रापणेन चतुर्गतिहरणा यस्मादित्यर्थः / इह हि जन्मजरामरणविविधाऽऽधि-व्याधि-भय-शोकेष्टवियोगाऽनिष्टसम्प्रयोगदारिद्र्य-दौर्भाग्यादिश्वापदसन्दोहदुर्गाम्, बहूपसर्गाम्, निर्नासितसद्बोधाम्, अत्यन्तप्रबलक्रोधादिक्रुध्यत्किरातकृतसन्मार्गरोधाम्, दुर्गचतुर्गतिगर्तासङ्कटां भवाटवीमटन्तः स्पष्टदुष्टाष्टकर्मचरटैरटन्तः शरणरहिता नीयन्ते दुर्गतौ प्राणिनः / उक्तञ्च - [आर्यावृत्तम् ] "धम्मरहियाण तिजए, सरणविहूयाण दुक्खतवियाणं / मरणभयपीडियाणं, सरणं चिअ नत्थि संसारे" / / [ ] किञ्च - (शिखरिणीवृत्तम्) "पितुर्मातु_तुस्तनयदयितादेच पुरतः, .. प्रभूताऽऽधिव्याधिव्रजविधुरिताः कर्मचरटेः / रटन्तः क्षिप्यन्ते यममुखगुहान्तस्तनुभृतोः / ह हा कष्टं लोकः शरणरहितः स्थास्यति कथम् ?" / / 1. पतन्तं-ड, 2. विहूणाल-ड, 3. निगडिताः प्रव.सारो.मु., 0-परि-२ /