________________ 174 परिशिष्टम्-२ 29 29 नि०मा०५० 10 [चतु. गा० 51 वृ०] इत्यादि चोदगो भणतिको आउरस्स कालो, मइलंबरधोवणे व्व को कालो / जदि मोक्खहे उ नाणं, को कालो तस्सऽकालो वा / / 10 / / को कः / आतुरो रोगी / कलनं कालः, कलासमूहो वा कालः, तेण वा कारणभूतेन दव्वादिचउक्कयं कलिज्जतीति काल:- ज्ञायत इत्यर्थः / “को" कारसद्दाभिहाणेण य ण कोई कालाकालोभिवारिज्जइ, यथान्यत्राप्यभिहितं-“को राजा यो न रक्षति” / मलो जस्स विज्जति तं मइलं अंबरंवत्थं / तस्स य मइलंबरस्स धोवणं प्रति कालाकालो न विद्यते / भणिया दिटुंता / इयाणि दिटुंतितो अत्थो भण्णति एवं जति जइत्ति अब्भुवगमे / सव्वकम्मावगमो मोक्खो भण्णति / तस्स य हेउ कारणं-निमित्तमिति पज्जाया / ज्ञायते अनेन अति ज्ञानं / यद्येवमभ्युपगम्यते ज्ञानं कारणं मोक्षस्यातो कालो तस्स अकालो वा . कः कालः / तस्सेति तस्स णाणस्स अकालो वा भा भवतुत्ति वक्कसेसं / 30 नि०मा०चू० 6210 [चतु. गा० 51 वृ.] आयरियपारिभासी इमोडहरो अकुलीणो त्ति य, दुम्मेहो दमग मंदबुद्धी य / अवि यऽप्पलाभलद्धी, सीसो परिभवति आयरियं / / 6210 / / इमे डहरादिपदभावेसु जुत्तं आयरियं कोइ आयबद्धो सूयाए असूयाए वा भणति / तत्थ सूया परभावं अत्तववदेसेण भणंति-जहा अज्ज वि डहरा अम्हे, के आयरियत्तस्स जोग्गा ? असूया परं हीणभावजुत्तं फुडमेव भवति / जहा को वि वयपरिणतो ति पक्कबुद्धी डहरं गुरुं भणाति-अज्ज वि तुमं थणदुद्धगंधियमुहो रुवंतो भत्तं मग्गसि, केरिसमायरियत्तं ते ? एवं उत्तमकुलो हीणाहियकुलं, मेहावी मंदमेह, ईसरो पव्वतिओ दरिद्दपव्वत्तियं, बुद्धिसंपण्णो मंदबुद्धि, लद्धिसंपण्णो मंदलद्धि / दारं / / 6210 / / / / इति बृहद्विवरणगतोद्धरणपाठानामुपलब्धवृत्तयः / /