________________ 172 परिशिष्टम् 2-24, 25, 26 24 पञ्चवस्तु०१६०० [चतु. गा० 57 वृ.] तेसि णमो तेसि णमो, भावेण पुणो पुणोऽवि तेसि णमो / अणुवकयपरहिअरया, जे एयं दिति जीवाणं / / 1600 / / तेभ्यो नमः तेभ्यो नमः भावेन अन्तःकरणेन पुनः पुनरपि तेभ्यो नम इति त्रिर्वाक्ये, अनुपकृतपरहितरता गुरवो यत एतद्ददति जीवेभ्यो धर्मयानमिति गाथार्थः / / 1600 / / 25 पञ्चाशक० 16-40 [चतु. गा० 59 वृ०] यदाहुस्तदेव दर्शयन् गाथापञ्चकमाहसत्तविहबंधगा होति पाणिणो आउवज्जियाणं तु / तह सुहुमसंपराया छव्विहबंधा विणिहिट्ठा।।४०।। व्याख्या-सप्तविधबन्धकाः सप्तप्रकारकर्मोपार्जुकाः / भवन्ति स्युः / प्राणिनो जीवाः / आयुर्वर्जितानां त्वायुःकर्मरहितानामेव / शेषाणां ज्ञानावरणादीनाम् / तद्धि एकत्र भवे सकृदेव बध्यते / तथेति समुञ्चये / सूक्ष्मसंपराया दशमगुणस्थानवर्तिनः / षड्विधो बन्धो येषां ते तथा / विनिर्दिष्टा उक्ता आगमे।।४०।। 26 पञ्चाशक० 16-41 [चतु. गा० 59 वृ.] कथं षड्विधबन्धा इत्याहमोहाउयवज्जाणं पगडीणं ते उ बंधगा भणिता / / उवसंतखीणमोहा केवलिणो एगविहबंधा।।४१।। . व्याख्या-मोहायुर्वर्जानां मोहनीयायुष्कवर्जितानाम् / प्रकृतीनां कर्मभेदानाम् / ते तु सूक्ष्मसंपरायाः पुनः / बन्धका अवर्जकाः / मणिता उक्ताः / तथा उपशान्तः सर्वथानुदयावस्थ; क्षीणाश्च निर्जीर्णो मोहो मोहनीयं कर्म येषां ते तथा / केवलिनश्च सयोगिकेवलिनः / एकविधबन्धा व्यक्तमिति।।४१ / /