________________ खण्ड-३ 169 गाहा, नाट्यं-नृत्यम्, तद्विधिः-तत्करणप्रकारः, नाटकं-चरितानुसारि नाटकलक्षणोपेतं तद्विधिच, इह पदद्वये द्वन्द्वः, तथा काव्यस्य चतुर्विधस्य धर्मार्थकाममोक्षलक्षणपुरुषार्थप्रतिबद्धग्रन्थस्य 1 अथवा संस्कृत-प्राकृतापभ्रंशसङ्कीर्णभाषानिबद्धस्य 2 अथवा समविषमार्द्धसमवृत्तबद्धतया गद्यतया चेति 3 अथवा गद्यपद्यगेयवर्णपदभेदबद्धस्येति उत्पत्तिः-प्रभवः शो महानिधौ भवति, तथा तूर्याङ्गाणां च-मृदङ्गादीनां सर्वेषामिति 9 / 'चक्क 'गाहा, चक्रेष्वष्टासु प्रतिष्ठानं प्रतिष्ठा-अवस्थानं येषां ते तथा, अष्टो योजनान्युत्सेधः-उच्छ्रयो येषां ते तथा, नव योजनानीति गम्यते विष्कम्भे-विस्तरे निधय इति शेषः, द्वादशयोजनानि दीर्घा मञ्जूषाः-प्रतीताः तत्संस्थिताः-तत्संस्थानाः, जाह्नव्याःगङ्गाया मुखे भवन्तीति / 'वेरुलिय'गाहा, वैडूर्यमणिमयानि कपाटानि येषां ते तथा, मयशब्दस्य वृत्त्या उक्तार्थतेति, कनकमयाः-सौवर्णा विविधरत्नप्रतिपूर्णाः प्रतीतं शशिसूरचक्राकाराणि लक्षणानि-चिह्नानि येषां ते तथा अनुसमाः-अनुरूपा अविषमाः 'जुग'त्ति यूपः तदाकारा वृत्तत्वाद्दीर्घत्वाञ्च बाहवो-द्वारशाखा वदनेषु-मुखेषु येषां ते तथा ततः पदत्रयस्य कर्मधारये शशिसूरचक्रलक्षणानुसमयुगबाहुवदना इति, चः समुञ्चये / 'पलि' गाहा, 'निहिसरिनाम'त्ति निधिभिः सदृक्-सदृक्षं नाम येषां देवानां ते तथा, येषां देवानां ते निधयः आवासाः-आश्रयाः, किम्भूताः ?- अक्रेया अक्रयणीयाः, सर्वदैव तत्सम्बन्धित्वात्, आधिपत्यं-स्वामिता च तेषु येषां देवानामिति प्रक्रमः, 'एते ते' गाहा, कण्ठ्या / 21 स्थानांग सू. 448 [चतु. गा० 48 व.] पंच निहीओ पन्नत्ताओ तं (जहा) पुत्तनिही, मित्तनिही, सिप्पनिही धणनिहि, धन्ननिही' त्ति।। .. . अथ लौकिकं निधिलक्षणं निश्रास्थानं पञ्चधा प्रतिपादयन्नाह-'पंच निहीं' त्यादि सुगमम्, नवरं नितरां धीयते-स्थाप्यते यस्मिन् स निधिः-विशिष्टरत्नसुवर्णादिद्रव्यभाजनं तत्र निधिरिव निधिः पुत्रश्चासौ निधिश्च पुत्रनिधिः, द्रव्योपार्जकत्वेन पित्रोनिर्वाहहेतुत्वादत एव स्वभावेन च तयोरानन्दसुखकरत्वाञ्च, अत्रोक्तं परैः