________________ खण्ड-३ 167 जोधाण य उप्पत्ती आवरणाणं च पहरणाणं च / सव्वा य जुद्धनीती माणवते दंडनीती य / / 9 / / नट्टविही नाडगविही कव्वस्स चउव्विहस्स उप्पत्ती / संखे महानिहिम्मी तुडियंगाणं च सव्वेसि / / 10 / / चक्कट्ठपइट्ठाणा अगुस्सेहा य नव य विक्खंभे / बारसदीहा मंजूससंठिया जह्नवीई मुहे / / 11 / / वेरुलियमणिकवाडा कणगमया विविधरयणपडिपुन्ना / ससिसूरचक्कलक्खणअणुसमजुगंबाहुवतणा त / / 12 / / पलिओवमट्टितीया णिहिसरिणामा य तेसु खलु देवा / जेसिं ते आवासा अक्किज्जा आहिवञ्चा वा / / 13 / / एए ते नवनिहओ पभूतधण-रयणसंचयसमिद्धा / जे वसमुवगच्छंती सव्वेसिं चक्कवट्टीणं / / 14 / / (सू० 673) "एगमेगे' इत्यादि सुगम, नवरं "नेसप्पे 1 पंडुयए 2 पिंगले 3 सव्वरयण 4 महापउमे 5 / काले अ६ महाकाले 7 माणवगमहानिही 8 संखे 9" / / 1 / / (नैसर्पः पाण्डुकः पिंगलः सर्वरत्नः महापद्मः। कालच महाकाल: माणवकः शङ्ख इति नव महा निधयः / / 1 / / ) "नेसप्पंमि गाहा, इह निधानतन्नायकदेवयोरभेदविवक्षया नैसप्पो देवस्तस्मिन सति तत इत्यर्थः, निवेशाः-स्थापनानि अभिनवग्रामादीनामिति, अथवा चक्रवतिराज्योपयोगीनि द्रव्याणि सर्वाण्यपि नवसु निधिष्ववतरन्ति, नव निधानतया व्यवह्रियन्त इत्यर्थः, तत्र ग्रामादीनामभिनवानां पुरातनानां च ये सन्निवेशानिवेशनानि ते नैसनिधौ वर्त्तन्ते, नैसनिधितया व्यवह्रियन्त इति भावः, तत्र ग्रामो-जनपदप्रायलोकाधिष्ठितः, आकरो यत्र सन्निवेशे लवणाधुत्पद्यते, न करो यत्रास्ति तनकरं पत्तनं-देशीस्थानं द्रोणमुखं-जलपथ-स्थलपथयुक्तम् मडंबंअविद्यमानप्रत्यासन्नवसिमं स्कन्धावारः-कटकनिवेशो गृहं-भवनमिति / / 1 / / 'गणित'गाहा, गणितस्य-दीनारादिपूगफलादिलक्षणस्य, चकारस्य व्यवहितः