________________ 166 परिशिष्टम् 2-20 मङ्गयते हितमनेनेति मङ्गलमित्यादि पूर्ववत्, उत्कृष्टं प्रधानम्, न हिंसा अहिंसा प्राणातिपातविरतिरित्यर्थः, संयमः आश्रवद्वारोपरमः, तापयत्यनेकभवोपात्तमष्टप्रकारं कर्मेति तपः- अनशनादि, दीव्यन्तीति देवाः क्रीडन्तीत्यादि भावार्थः अपिः सम्भावने देवा अपि मनुष्यास्तु सुतरां, त मित्येवंविशिष्टं जीवं, नमस्यन्तीति प्रकटार्थम्, यस्य जीवस्य किम् ?-धर्मे प्रागभिहितस्वरूपे सदा सर्वकालं मन इत्यन्तःकरणम् / अयं पदार्थ इति / पदविग्रहस्तु परस्परापेक्षसमासभाक्पदपूर्वकत्वेनेह निबन्धनाभावान प्रदर्शित इति / / 20 स्थानाङ्ग सू. 673-1 [चतु. गा० 48 वृ.] एगमेगे णं महानिधी णं णव णव जोयणाई विक्खंभेणं पण्णत्ते एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स नव महानिहओ पं० तं० - "णेसप्पे 1 पंडुयए 2 पिंगलते 3 सव्वरयण 4 महापउमे 5 / काले य 6 महाकाले 7 माणवग 8 महानिही संखे 9 / / 1 / / णेसप्पंमि निवेसा गामागरनगरपट्टणाणं च / दोणमुहमडंबाणं खंधाराणं गिहाणं च / / 2 / / गणियस्स य बीयाणं माणुम्माणस्स जं पमाणं च / धन्नस्स य बीयाणं उप्पत्ती पंडुते भणिया / / 3 / / सव्वा आभरणविही पुरिसाणं जा य होइ महिलाणं / आसांण य हत्थीण य पिंगलगनिहिमि सा भणिया / / 4 / / रयणाई सव्वरयणे चोद्दस पवराई चक्कवट्टिस्स / उप्पज्जति एगिदियाई पंचिंदियाई च / / 5 / / . वत्थाण य उप्पत्ती निप्पत्ती चेव सव्वभत्तीणं / रंगाणं य धोयाण य सव्वा एसा महापउमे / / 6 / / काले कालण्णाणं भव्वपुराणं च तीसु वासेसु / सिप्पसतं कम्माणि य तिनि पयाए हियकराई / / 7 / / लोहस्स य उप्पत्ती होइ महाकालि आगराणं च। रुप्पस्स सुवनस्स य मणिमोत्तिसिलप्पवालाणं / / 8 / /