________________ 162 परिशिष्टम् 2-12-13, 14 12 दशनि० 262 [चतु. गा० 39 व.] हसिअ 3 ललिअ 4 उवगूहिअ 5 दंत 6 नहनिवाय 7 चुंबणं 8 होइ / आलिंगण 9 मायाणं 10 कर 11 सेवण 12 संग 13 किड्डा 14 अ।।२६२ / / हसित-वक्रोक्तिग) प्रतीतं ललितं-पाशकादिक्रीडा उपगहितं-परिष्वक्तं दन्तनिपातोदशनच्छेद्यविधिः नखनिपातो-नखरदनजातिः चुम्बनं चैवेति-चुम्बनविकल्पः आलिङ्गनम्-ईषत्स्पर्शनम् आदानं कुचादिग्रहणं 'करसेवणं'ति. प्राकृतशैल्या करणासेवने, तत्र करणं नाम-नागरकादिप्रारम्भयन्त्रम् आसेवनं-मैथुनक्रिया अनङ्गक्रीडा च-अस्यादावर्थक्रियेति गाथार्थः / 13 वि०आ०भा० 1194 [चतु. गा० 42 व.] अंतिमकोडाकोडीए सव्वकम्माणमाउवज्जाणं / पलियासंखिज्जइमे भागे खीणे भवइ गंठी।।११९४ / / यदा किल क्षप्यमाणानामायुर्वर्जसप्तकर्मणां - स्थितेरन्त्या सागरोपमकोटाकोटी अवतिष्ठते, तदा तन्मध्यादपि पल्योपमासङ्ख्येयभागे क्षपिते ग्रन्थिराविर्भवति / / 1194 / / 14 वि०आ०भा०१२१८ [चतु. गा. 42 वृ.] केन पुनः कारणेन मदनकोद्रवस्थानीयं मिथ्यात्वं शोधयति ?, इत्याहअपुव्वेण तिपुंज मिच्छत्तं कुणइ कोद्दवोवमया / अनियट्टीकरणेण उ सो सम्मदंसणं लहइ।।१२१८ / / इह यथा कस्यचिद् गोमयादिप्रयोगेण शोधयतस्त्रिधा कोद्रवा भवन्ति; तद्यथा-शुद्धाः, अर्धविशुद्धाः, अविशुद्धाश्चेति; तथाऽपूर्वकरणेन मिथ्यात्वं शोधयित्वा जीवाः शुद्धादिभेदेन त्रिभिः पुर्व्यवस्थापयन्ति / तत्र सम्यक्त्वावारककर्मरसं क्षपयित्वा विशोधिता ये मिथ्यात्वपुद्गलास्तेषां पुञ्जः सम्यग् जिनवचनरुचेरनावारकत्वादुपचारतः सम्यक्त्वमुच्यते / अर्धशुद्धपुद्गलपुञ्जस्तु सम्यग्मिथ्यात्वम् / अविशुद्धपुद्गलपुञ्जः पुनर्मिथ्यात्वमिति / तदेवं पुञ्जत्रये सत्यप्यनिवर्तिकरणविशेषात् सम्यक्त्वपुञ्जमेव गच्छति जीवः, नेतरौ द्वौ / यदापि प्रतिपतितसम्यक्त्वः पुनरपि सम्यक्त्वं लभते, तदाऽप्यपूर्वकरणेन पुञ्जत्रयं कृत्वाऽनिवर्तिकरणेन तल्लाभादेष एव क्रमो द्रष्टव्यः /