________________ 156 परिशिष्टम् 2-Y-z Y आव०नि घ्या श० 101 [चतु. गा० 27 व.] जह चिरसंचिमिंधणमनलो पवणसहिओ दुयं दहइ / तह कर्मेधणममियं खणेण झाणाणलो डहइ / / 101 / / व्याख्या-यथा चिरसश्चितं प्रभूतकालसञ्चितम् इन्धनं काष्ठादि अनलः अग्निः पवनसहितः वायुसमन्वितः द्रुतं शीघ्रं च दहति भस्मीकरोति, तथा दुःखतापहेतुत्वात् कर्मवेन्धनं कर्मेन्धनम् अमितम् अनेकभवोपात्तमनन्तं क्षणेन समयेन ध्यानमनल इव ध्यानानलः असौ दहति भस्मीकरोतीति गाथार्थः / / 101 / / z वि०आ०मा० 345 [चतु० गा० 28 वृ०] लक्खेहिं एकवीसाए साइरेगेहिं पुक्खरद्धम्मि / उदये पेच्छंति नरा सूरं उक्कोसए दिवसे / / 345 / / नयणिंदियस्स तम्हा विसयपमाणं जहा सुए भिहियं / आ उस्सेहपमाणंगुलाण एक्केण वि ण. जुत्तं / / 346 / / ननु पुष्करवरद्वीपस्य मानुषोत्तरपर्वतद्विधाकृतस्याऽर्वाग्भागवर्तिन्यधैं मानुषोत्तरसंनिधावुत्कृष्टे दिवसे कर्कटकसंक्रान्त्यामुदये, उपलक्षणत्वादस्तमयसमये च नरा मनुष्याः सूरमादित्यं पश्यन्ति-अवलोकयन्ति / कियद्रं व्यवस्थितम् ?, इत्याहसातिरेकैरेकविंशतिलौयोजनानाम् / एतदुक्तं भवति- . "सीयालीससहस्सा दो य सया जोयणाण ते बद्धा / एगवीससट्ठिभागा कक्कडमाइम्मि पेच्छ नरा" / / 1 / / इतिवचनाद् यथाऽत्र कर्कसंक्रान्तावुत्कृष्टे दिवसे एतावति दूरे व्यवस्थितं सूर्यं मनुष्याः पश्यन्ति, तथा पुष्करार्धेऽपि मानुषोत्तरसमीपे प्रमाणाङ्गलनिष्पन्नैः सातिरेकैरेकविंशतियोजनलक्षैर्व्यवस्थितमादित्यं तत्र दिने तन्निवासिनो लोकाः समवलोकयन्ति / तत्र भ्रमितिबाहुल्यात्, सूर्याणां च शीघ्रतरगतित्वात्; उक्तं च "एगवीसं खलु लक्खा चउतीसं चेव तह सहस्साई / तह पंच सया भणिया सत्तत्तीयाए अहरित्ता / / 1 / / इति नयणविसयमाणं पुक्खरदीवद्धवासिमणुआणं / पुव्वेण य अवरेण य पिहं होइ नायव्वं" / / 2 / /