________________ चतुःशरणप्रकीर्णकम् खण्डः-३ इय जीय ! पमायमहारिवीरभदंतमेयमज्झयणं / झाएसु तिसंझमवंझकारणं निव्वुइसुहाणं / / 3 / / टि. हे जीव ! आत्मन् वीरं सुभटकल्पम् / भद्रं अन्ते यस्मात् भद्रान्तं मोक्षप्रापकम् / एतदध्ययनम् / जीअ इति पाठो जितप्रमादमहारिवीरभद्रस्येदं तदेव / उक्तसाधोः लक्षणमध्ययनमिति / / 63 / / अव. हे जीव ! प्रमाद एव महारि महान् अरिः वैरीस्तस्य वीरजीपनशील हे प्रमादमहारि / वीरभद्रं कल्याणमन्ते यस्मात् तदेवाध्ययनमेवंविधं त्रिसन्ध्यं ध्याय एकचित्तयाध्ययनस्यार्थरहस्य चिन्तय / इयं हे जीव ! प्रमादमहारिवीरभद्र ! तमेवाध्ययनं ध्यायत / यत एतदवन्ध्यं कारणं सफलं निवृत्तिसुखानां मुक्तिसुखानां कारणं सफलमित्यर्थः / / 63 / / इति अवचूरिः / / बाला. एणिं प्रकारिं हे जीव प्रमादरूप जे मोटा वयरी तेहनें जीतवानई सुभट प्रमादनो महावयरी एहवो वीरभद्रनामें महामुनीश्वर एतले चोसरणना करणना करणार- नाम सूचिउं मुजनइं भद्रथाउ अने हे जीव ! तुं ए मोक्षना सुखनुं सफलकारण (अ) चउसरण अध्ययनं त्रिणकाल ध्याइ / / 63 / / // इति श्री चतुःशरणप्रकीर्णकं समाप्तम् / / श्रीकीर्तिविजयवाचकशिष्योपाध्यायश्रीविनयविजयेन एषः चतुःशरणार्थो रचितो बालावबोधाय सं. 1844 रा वर्षे फाल्गुण सुदि 2 दिने / / श्री पल्लिकानगरे लिखीकृतः / / श्रीरस्तुः / / / / श्री कल्याणमस्तुः / / शुभं भवतु / / श्रीः / / जीवदया जिणधम्मो, सावयजम्मो गुरा(रू)णपयभत्ती / / एय रयणकचउक्कं, पुण्णेहि विणा न पावंति / / 1 / / / / वैक्रमीये 2064 तमे वर्षे विजयकीर्तियशसूरिणा संशोधितं सम्पादितज्येदं टिप्पणावचूरिबालावबोधसहितं श्रीचतुःशरणप्रकीर्णकं समाप्तम् / /