________________ चतुःशरणप्रकीर्णकम् खण्डः-३ . 138 बाला. मिथ्यात्वरूपिउंजे अंधारूं तेणें करी अंध थइ अरिहंतादिक अरिहंत आचार्य उपाध्याय साधूनई विषइं अवर्णवादनुं बोलवू जे अज्ञानपणे करी कीर्छ होइ / हमडां गरहुं छु ते पाप / / 51 / / सुय-धम्म-संघ-साहुसु पावं पडिणीययाए जं रइयं / ... अन्नेसु य पावेसुं इण्हिं गरिहामि तं पावं / / 52 / / टि. अन्येष्वपि पापेषु 18 पापस्थानकेषु / पापं प्राणव्यपरोपणादिकम् / / 2 / / अव. श्रुतधर्मसङ्घसाधुषु यत्पापं प्रत्यनीकत्वाद्रचितम् / तथान्येष्वपापस्थानेषु चैत्यपुण्यशालादिषु यत्पापं कृतं तत्पापमिदानी गर्हामि / / 52 / / बाला. सूत्र सिध्धांत धर्म चतुर्विध संघ साधून विषे पाप प्रत्यनीकपणा प्रमुख जे कीर्छ होइ, बीजाई अढार पापस्थानकमाहिं जे पाप करयुं हुइ ते पाप / हवडां गुरूनी साखि निंदु छु ते पाप / / 52 / / अनेसु य जीवेसु मित्ती-करुणाइ गोयरेसु कयं / परियावणाइ दुक्खं इण्हिं गरिहामि तं पावं / / 53 / / टि. जीवेषु जिनादिव्यतिरिक्तेषु मैत्रीकारुण्यादिगोचरेषु / गोचरो विषयः / परितापनया इति मध्यपदग्रहणेनाभिग्रहतादि[अभिहतादि]दशानामपि पदानां ग्रहणम् / गर्हा[मि] जुगुप्सामीति आलोचयामि / / 53 / / अव. अन्येषु जीवेष्वर्हदादिव्यतिरिक्तेषु मैत्रीकरुणामाध्यस्थविधेयतया गोचरो विषयो येषां तेषु मैत्रीकरुणाकृपादिगोचरेषु परितापनादि उपद्रवादि यदुःखं कृतं तत्पापमिदानीम् / / 53 / / बाला. बीजाइ जीवनइ विषइ मैत्रिभाव करूणा प्रमुख करवा योग्य ते जीवनइं विषइ कीबूं परितापनादिक दुःख हवडां गरहुं छु ते पाप / / 53 / / जं मण-वय-काएहिं कय-कारिय-अणुमईहिं आयरियं / धम्मविरुद्धमसुद्धं सव्वं गरिहामि तं पावं / / 54 / / . टि. सुगमा / / 54 / / अव. मनोवचनकायदेहैः कृतकारितानुमितिभिराचरितं कृतं धर्मविरूद्धं धर्मासदृशमशुद्ध गर्हणीयं यत्पापमाचरितं कृतं तत्पापं सर्वम् / / 54 / / / बाला. जेमनइ वचनइ कायाइ कीधू कराव्यु होइ अनुमोदिउं हुइ आचरिउ होइ / धर्मथी विरुध अशुध्ध खोटुं / हवडां गरहुं छु ते पाप / / 54 / /