________________ 137 परिशिष्ट-१ कहेवू भासुर कहेतां दीपतां सुवन्न कहेतां सोनूं अनइ सुंदर जे रतन अने अलंकार कहेतां आभरण - तेहनूं जे गोरव तेणे करी बहुमूल्य छइं / निधान सरिखो दारिद्रनो हरणार धर्म श्री जिननो भाख्यो वांदु छु / / 48 / / चउसरणगमणसंचियसुचरियरोमंचअंचियसरीरो / . कयदुक्कडगरिहाऽसुहकम्मक्खयकंखिरो भणइ / / 49 / / टि. काङ्क्षापरः / / 49 / / अव. चतुःशरणगमनसञ्चितसुचरितेन सुचारित्रेण यो रोमाञ्चस्तेनाञ्चितं शरीरं यस्य सः / कृतदुष्कृत दुःपाप गर्हन् सन्, अशुभकर्मक्षयं काङ्क्षनिदं वक्ष्यमाणं भणति / / 49 / / बाला. च्यार शरणनई करवे करी संचिउंजे सुचरित कहेतां पुण्य तेणइं करी उल्लस्यां जे रोमराय तेणइं करी शोभित छे शरीर जेहनुं कीधी जे पापनी गुरू समक्ष निंदा गर्दा तेणि करी अशुभकर्मोनो क्षय करवा वांछतो भव्यजीव कहेछइ / / 49 / / / पवरसुकएहिंपत्तं ए गाथाथी मांडी आ सात गाथाइं जिनधर्मनुं शरण कीबूं एतले च्यार शरणनुं द्वार पूरूं थयु. हवइ पापगर्दा रूमीउ बीजू द्वार कहे छई. / / इहभवियमनभवियं मिच्छत्तपवत्तणं जमहिगरणं / जिणपवयणपडिकुटुं दुटुं गरिहामि तं पावं / / 5 / / टि. प्रतिषिद्धम् / / 50 / / भवः इह-अस्मिन् मवेऽन्यभवे वा यत् मिथ्यात्वप्रवर्त्तनं यच्चाधिकरणं यत् जिनप्रवचनप्रतिक्रुष्टं तद् दुष्टं पापं गर्हामि / / 5 / / पाला. आ भवनइ विषइ अन्य भवनें विर्षे जे मिथ्यात्व प्रवर्त्तव्यु होइ वली जे जे अधिकरण कीबूं कराव्यु होइ / श्रीजिनसिद्धांतनें विषे निषेध दुष्ट गुरूनी साखि निंदु छु ते पाप / / 50 / / मिच्छत्ततमंधेणं अरिहंताइसु अवन्नवयणं जं / . अन्नाणेण विरइयं इण्हि गरिहामि तं पावं / / 51 / / 2. अवर्णवचनमवज्ञावचनं वा / / 51 / / व. मिथ्यात्वतमसान्धेन यद्वा प्रकृष्टं मिथ्यात्वं मिथ्यात्वतमं तेनार्हदादिष्ववर्णवचनीयतां ' यदज्ञानेन विरचितम् / इदानीं तत्पापं गर्हामि / / 51 / /