SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ चतुःशरणप्रकीर्णकम् खण्डः-३ . * 136 अव. नरकगतिगमनस्य रोधो निषेधो यत्र / गुणानां सन्दोहो यत्र सन्दोहः समूहः / प्रवादिभ्यो निर्गतः क्षोभो यत्र / निहित-विनाशितयोधं मन्मथयोधं / अहं धर्म शरणं प्रपन्नः / / 47 / / बाला. नरकगतिनइं विषं गमन जावू तेहनो वारणार, गुण ते ज्ञानादिक तेहनो समवाय छे जिहां, पवाई कहेतां त्रणसें त्रेषठि सवि पाखंडी तेणें खोभावी न सकीइ, अत्यंत हण्यो काम कंदर्परूप सुभट जेणइं एहवा श्रीधर्म प्रतें शरण पडवज्यों छु हुं / / 47 / / भासुरसुवनसंदररयणालंकारगारवमहग्छ / निहिमिव दोगञ्चहरं धम्मं जिणदेसियं वंदे / / 48 / / टि. व्यर्थेयं गाथा / सुवर्णः श्लाध्यो गुणोत्कीर्तनरूपस्तेन सुन्दरा रचना / इच्छामिच्छा दिदशभेदपरिकल्पना तस्यां तया वा यथावसरम् / अलङ्कारणात् गौरवहेतुः महाघ माहात्म्यं विशेषो यस्य स तथा / चारित्रधर्मपक्षे कृतम् / ' भास्वरसुवर्णानामक्षराणां * रचना पदपङ्कत्या विरचनं यस्याः 32 सूत्रदोषत्यागेनाऽष्टगुणालङ्करणेन अलङ्कारस्तस्मात् गौरवं गुरुत्वं तेन महाघम् / . निधिपक्षे मास्वरं दीप्तिमत् स्वर्ण कनकं सुन्दररत्नानि अलङ्काराः आभरणविशेषास्तै ईरवः सम्पूर्णता तेन महा| बहूमूल्यः / प्रथमपक्षे दौर्गत्यं कुदेवादिलक्षणम् / द्वितीयपक्षे दौर्गत्यमज्ञानम् / तृतीयपक्षे दारि व्यम् / / 48 / / अव. जिनदेशितं जिनादिष्टं धर्म वन्दे / परं निधिमिव / कीदृशो निधिः? भासुरं देदीप्यमानं सुवर्ण हेमं सुन्दराणि रत्नानि पद्मरागादीनि अलङ्कारा आभरणविशेषास्तेषां गौरवेण महार्घ्यः / धर्मः कीदृग् ? भासुरगतिहेतुत्वाद् भासुर देवमनुष्याणां भासुरगतिः / तिर्यश्चनारक्योरभासुरगतिः / शोभनो वर्णः श्लाघा यत्र स सुवर्णः / सुन्दरा मनोहरा रचना द्विविधचातुविधदशविधत्वादादिप्ररूपणा लक्षणं यस्य स भासुरसुवर्णसुन्दररत्नालङ्कारैरभयदानदाक्षिण्यादिभिश्च गौरवं यत्र स भासुरः / गौरवो महार्घः पूजाविशेषः / दौर्गत्यहरं दारिद्रयहरं निधिं श्रुतधर्म प्रत्यज्ञानहरं चारित्रधर्म प्रति दुर्गतिहरम् / / 48 / / / बाला. धर्म कहेवो छ / भासुर कहतां देदीप्यमान, सुह कहेतां शोभायमान, वर्ण कहेतां यशवाद छे जेहनो अनइं सुंदर छे रचना सामाचारीनी थिति जिहां / समर्थ पणे करवओ छे जेहनो गारव पूजा तेणिं करी बहु मूल्य एहवो श्रीजिनधर्म वर्णव्यो अथवा धर्म कहेतां श्रीजिन सिद्धांत कहिइ.। ते केहवो भासुर कहेतां दीपता सु कहेतां सारा जे वर्ण कहेतां अक्षर तेहनी जे रचना गाथाना आलावाना बंध अनि अलंकार जे यमक उपमा प्रमुख तेहनुं गौरव तेणइ करी बहु मूल्य ते धर्म निधान सरिखो छै निधान
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy