________________ 139 परिशिष्ट-१ अथ नूतनः सम्बन्धो ज्ञेयः / अह सो दुक्कडगरिहादलिउक्कडदुक्कडो फुडं भणइ / सुकडाणुरायसमुइनपुनपुलयंकुरकरालो / / 5 / / टि. सुचरितबहुमानेन समुदीर्णाः पुण्यबन्धहेतुत्वात् पवित्राः / ये पुलकारास्तैः करालो व्याप्तो भावारीणां भीषणो वा / / 55 / / अव. अथानन्तरं स जीव दुष्कृतगर्हया दलितानि उत्कटानि दुष्कृतानि येन स स्फुटं प्रकटं सुकृता सत् पुण्यानुरागसमुत्पन्न-उत्पन्नपुण्यपवित्रपुलकरोमाञ्चकाङ्कुरेः करालो भीषणः कर्मशत्रून् प्रति / इत्येवंविधः सन् भणति / / 55 / / बाला. हवे ते भव्यजीव पापनी गर्हाइं करीने निरदल्यां उत्कट पाप जेणें एहवो थको प्रगट कहे छइ / पुन्यनइ . अतिरागई करी उल्लस्या जेइ पवित्र अउठ कोडि रोमरायना अंकुरा तेणिं करी शोभायमान / / 55 / / अरिहत्तं अरिहंतेसु, जं च सिद्धत्तणं च सिद्धेसु / आयारं आयरिएसु, उज्झायत्तं उवज्झाएसु / / 56 / / साहूण साहुचरियं, देसविरइं च सावगजणाणं / अणुमन्ने सव्वेसि, सम्मत्तं सम्मदिट्ठीणं / / 57 / / टि. सुगमा / / 56 / / अणुमन्नेऽनुमोदयामि / / 57 / / भव. अरिहन्तेषु यदर्हत्वं च अन्यत् सिद्धेषु यत् सिद्धत्वम्, आचार्येषु यदाचार्यत्वम्, उपाध्यायेषु यदुपाध्यायत्वम्, साधुषु साधुचरितम्, सावधयोगानां देशविरतम, सर्वेषां सम्यग्दृष्टिनां निननिजगुणयुक्तानामर्हदादीनां सम्यक्त्वमनुमन्ये / / 56-57 / / बाला. जे अरिहंतपणुं छै श्रीअरिहंतनइ विषे ! जे वली सिध्धपणुं छे श्री सिध्धने विषइ ! आचार जें छइं आचार्यनइं विषइ ! उपाध्यायपणुं छे उपाध्याय ने विषे / / 56 / / साधुनी जे साधुचर्या साधुनो आचार ज्ञानाचारादिक पांच भेदे, देशविरती वली जे श्रावकलोकनी / ए सर्व अनुमोदु छु सर्वनुं / दया, क्षमा, वैराग्य, स्वदोषनिन्दा, आस्था, समकित सम्यग्दृष्टिनुं एतले मिथ्यात्वी संबंधियां दानरूचि विनीतपणुं इत्यादिक गुण अनुमोदुं छउं / / 57 / /