________________ 125 परिशिष्ट-१ एगाए गिराणेगं संदेहं देहिणं समं छित्ता (समुच्छित्ता)। तिहुयणमणुसासित्ता अरिहंता हुतु मे सरणं / / 19 / / टि. समं समकालम् / / 19 / / अव. एकया गिरा वाण्या देहिनां प्राणिनामनेकान् विविधप्रकारान् सन्देहान् समुच्छेद्य निराकृत्य त्रिभुवन मनुशास्य अनुशासयन्तः शिक्षयन्तः, अर्थवशाद्विभक्तिपरिणामः / एवंविधाः अर्हन्तः / / 19 / / बाला. एक ज वाणीइ वचनई करी अनेक संदेह अनेक जीवना समकाले छेदीनई त्रिणि जगनें हितसीख / सीखवता एहवा श्रीअरिहंत होजो मुजनें शरण / / 19 / / वयणामएण भुवणं निव्वावित्ता गुणेसु ठावित्ता / .. जियलोयमुद्धरित्ता अरिहंता हुँतु मे सरणं / / 20 / / टे. गुणेषु उत्तरोत्तरगुणस्थानकेषु / / 20 / / अव. वचनामृतेन भुवनं स्वर्गमर्त्यपातालरूपं त्रिभुवनं निव्वावित्ता निर्वाप्य प्रीणयित्वा जीवलोकमुद्धरन्तः। एवंविधा० / / 20 / / पाला. वचनरूप अमृतइ करी जग प्रतइं ठारता गुणनइ विषे थापता जीवलोक प्रतइं उधरता एहवा श्री अरिहंत होयो मुजनें शरण / / 20 / / अञ्चन्मयगुणवंते नियजसससिहरपसाहियदियंते / निययमणाइअणंते पडिवनो सरणमरिहंते / / 21 / / टि. नियतमऽनाधनन्तान् / / 21 / / भव. अत्यद्भुतप्रकृष्टमयगुणवन्तः निजक आत्मीययशः शशिधरश्चन्द्रमा तेन प्रसाधिता धवलीदिगन्ताथाकाशा यैस्तान, अत्यद्भुतगुणवन्तः निजकयशः शशिधरप्रसाधिता धवलीकृताः दिगन्तान् / नियतं शाश्वतं यथा भवति यस्य भगवतो आदिर्न अन्तो न तानेवंविधानहन्तः शरणं प्रतिपन्नः / / 21 / / माला. अति अद्भुत गुणें विराजमांना पोतानो यश ते रूपीओं चंद्रमा तेणई करी सोहाव्या छै जेणइं च्यारे दिशिना अंत निश्चयें, आदिरहित तथा अंतरहित पडिवज्यो हुं शरण श्रीअरिहंतनुं / / 21 / / उज्झियजर-मरणाणं समत्तदुक्खत्तसत्तसरणाणं / तिहुयणजणसुहयाणं अरहंताणं नमो ताणं / / 22 / /