________________ 123 परिशिष्ट-१ रायसिरिमवकमित्ता तव-चरणं दुसरं अणुचरित्ता / - केवलसिरिमरिहंता अरिहंता हुतु मे सरणं / / 14 / / टि. राजलक्ष्मीमपकृष्य त्यक्त्वा / तपश्चरणं दुश्चरं सामान्यसाधुभिः कर्तुमशक्यमनुचर्या ऽऽसेव्य / ये केवलज्ञानविभूतिमर्हन्तस्तस्या योग्याः / / 14 / / अव. राज्यश्रियं राज्यलक्ष्मीमपकृष्य त्यक्त्वा, दुश्चरं दुष्करं तपश्चरणम्, अणुचरित्ता आचरित्वा कृत्वा, कैवल्यश्रियमर्हन्तः वाञ्छयन्तः / एवंविधा अर्हन्तः० / / 14 / / बाला. राज लक्ष्मी छांडीनइ, तप अने चारित्र दुष्कर आचरीनइं, केवलज्ञानरूप लक्ष्मी प्रतइं पाम्या / ते श्रीअरिहंत हो जो मुजनइ शरण / / 14 / / थुय-वंदणमरिहंता अमरिंद-नरिंदपूयमरिहंता / सासयसुहमरहंता अरिहंता हुंतु मे सरणं / / 15 / / टि. यतीनां त्रिष्वप्यवस्थासु नमन योग्याः, इन्द्रादीनां गृहवासेऽपि / / 15 / / अव. स्तुतिवन्दनयोरर्हन्तः योग्याः,. अमरेन्द्रनरेद्राणां पूजामर्हन्तो योग्या इत्यर्थः / शाश्वत : सौख्यमर्हन्तो वाञ्छयन्तः / एवंविधा अर्हन्तः / / 15 / / बाला. स्तुति अनइं वंदना तेहनइ योग्य, देवताना इंद्र राजा तेहोनइ पूजानइं योग्य, शाश्वतां मोक्षनां जे सुख तेहोनें योग्य / एहवा श्री अरिहंत होजो मुजनें शरण / / 15 / / . परमणगयं मुणित्ता जोइंद-महिंदझाणमरिहंता / धम्मकहं अरिहंता अरिहंता इंतु मे सरणं / / 16 / / टि. परेषां मनोगतिम् / / 16 / / / अव. परमनोगतं मुनन्तो जानन्तः / जोइंदमहिंद योगीन्द्रमहेन्द्रादीन्द्रादयस्तेषां ध्यानं स्थिराध्यवसायरूपं तदर्हन्तीति ते ध्यायमाना इत्यर्थः, धर्मकथां च कथयन्तोऽर्हन्तः अर्हन्तो मम शरणं भूयात् / / 16 / / बाला. पारका मननी गति प्रतइं जाणता, योगीश्वर अनइ मोटा इंद्र तेहनें ध्यान करवानइ योग्य, धर्मकथा - केहवानइ योग्य एहवा ते श्रीअरिहंत होजो मुजनें शरण / / 16 / / सव्वजियाणमहिंसं अरिहंता सञ्चवयणमरिहंता / बंभव्वयमरिहंता अरिहंता हुंतु मे सरणं / / 17 / / टि. . ब्रह्मव्रतमासेवयितुं प्ररूपयितुं वा / / 17 / /