________________ चतुःशरणप्रकीर्णकम् खण्डः-३ 122 बाला. हिवइ पहिला द्वारनां च्यार प्रतिद्वार कहइ छे श्रीअरिहंत-१, श्रीसिध्ध-२, श्रीसाधू-३, केवलीनो भाष्यो, सुखनो करणहार श्री जिनधर्म-४, ए च्यार देवगति-१, नरगति-२, तीर्यंचगति-३, नरकगति-४, ए च्यारगति जाणवी / च्यार गतिना हरणहार / / ए च्यारनुं शरण पामें धन्य होइ ते पनोतो होइ ते पामइ / / 11 / / अह सो जिणभत्तिभरुच्छरंतरोमंचकंचुयकरालो / पहरिसपणउम्मीसं सीसम्मि कयंजली भणइ / / 12 / / टि. जिनमक्तिभरादवस्तृणनुदयं गच्छन् तेन करालः भावारीणां भीषणः प्रहर्षाद् __ यत्प्रणतं प्रणामस्तेनोन्मिनं क्रियाविशेषणम् / / 12 / / अव. अथ सजीवः जिनेषु भक्तिस्तस्या भरो जिनभक्तिभरस्तस्मादवस्तृणन्नुदयं गच्छन् रोमाञ्च एव कञ्चकस्तेन करालोऽन्तरङ्गशत्रूणां प्रति भीषणः / प्रहर्षवान् प्रणतेन प्रणामेनोन्मिश्रं यथा भवति / शीर्षे कृताञ्जलिभिर्वक्ष्यमाणं स भणति / एवंविधः सन् / / 12 / / बाला. हिवै ते च्यार शरणनो करणहार प्राणी जिननी भगति तेहनो भर कहेतां प्राग्भार तेणिं करीनइ उल्लसतां जे रोमंच कहेतां अउठकोडिरोमराय / ते रूपीओ जे कंचूओ तेणें करी कराल कहेतां मनोहर अथवा कर्म वयरी प्रति भयंकर / उत्कृष्टो जे हरिस कहेतां हर्ष आनंद अनइ पणय कहेतां प्रेम तेणें करी सहित हुइ तिम मस्तकनइं विषइ हाथ जोडीनई कहें छै / / 12 / / राग-द्दोसारीणं हंता कम्मट्ठगाइअरिहंता / , विसय-कसायारीणं अरिहंता हुतु मे सरणं / / 13 / / टि. कर्माष्टकाधरिहन्तारः / णं वाक्यालङ्कारे / / 13 / / अव. रागद्वेषाधरीणां हन्ता, कर्माष्टघाति हन्ता, कर्माष्टघातिमहन्तः, विषयकषायानामरयः वैरिणः / एवंविधा अर्हन्तो भगवन्तः मे मम शरणं इंतु भूयात् / / 13 / / बाला. कामराग-१, सनेहराग-२, दृष्टिराग-३, ए त्रिणि राग / राग अने द्वेष ते रूपीया वइरीना हणनार / नाणावरणी-१, दंसणवरणी-२, वेदनी-३, मोहिनी-४, आउखुं-५, नामकर्म-६, गोत्रकर्म-७, अंतराय-८ ए आठ कर्म / आठ कर्म प्रमुख वयरीना हणनार / विषय-५ कषाय-४ ते रूपि या वयरीना हणनार एहवा श्री अरिहंतनुं मुजनें शरण होवो (शब्द-१, रूप-२, रस-३, गंध-४, फरिस-५, ए पाँच विषय, क्रोध-१, मान-२, माया-३, लोभ-४ ए च्यार कषाय) / / 13 / /