________________ 119 परिशिष्ट-१ अव. चतुर्विशत्यादिस्तवेन दर्शनाचारस्य विशोधिः क्रियते / जिनवरेन्द्राणामत्यद्भूत[गुण]___ . कीर्तनरूपेण / / 3 / / बाला. दर्शन कहेतां सम्यक्त्व कहीइ दर्शनाचारनी विशुद्धिः चउवीसत्थो कहतां लोगस्स कहीइ, चउवीसत्थे करीइ श्री जिनवरेंद्रना अति अद्भूत गुण कीर्तनरूप चउवीसत्थो भणतां समकित नीर्मल थाई, ए अर्थ जाणवो / / 3 / / नाणाईया उ गुणा, तस्संपन्नपडिवत्तिकरणाओ / वंदणएणं विहिणा कीरइ सोही उ तेसिं तु / / 4 / / टि. आदिशब्दाद् दर्शनचारित्राचरणग्रहः / तत्संपन्न० ज्ञानादिगुणयुक्तः, भक्तिकरणात् / ज्ञानवानपि दर्शनचारित्रगुणयुक्त एव वन्दनकप्रतिपत्तियोग्यः / विधिना 32 दोष 25 आवश्यकशुद्धिः क्रियते / तेषां ज्ञानाचारादीनाम्, तुः पुनरर्थे / / 4 / / अव. ज्ञानादयो गुणास्तैः सम्पूर्णस्य गुरोः प्रतिपत्तिकरणात् / वन्दनकेन विधिना तेषां ज्ञानाचारादीनां शोधिः क्रियते / / 4 / / बाला. ज्ञानादिक कहेतां ज्ञा-१ दर्शन-२ चारित्र-३ कहीइ ज्ञानादिक गुण कहयां / / ते ज्ञानादिक गुणइं करी संपूर्ण जे आचार्य उपाध्यायादिक तेहनी प्रतिप्रति कहेतां भगति तेहनो करवाथी वांदणां देवइ विधइ करीनइ ते ज्ञानादिक गुणनी पणि विशुद्धि काजइ ज्ञानादिक गुणवंतनी भगति करतां वांदणा देतां ज्ञानादिक गुण निर्मल थाइ अने ज्ञानाचार दर्शनाचारनी आराधना थाइ विशुद्धि थाइ / ए वांदणांनो लाभ जाणवो / / 4 / / खलियस्स य तेसि पुणो विहिणा जं निंदणाइ पडिकमणं / - तेण पडिक्कमणेण तेसि पि य कीरए सोही / / 5 / / टि. स्खलितस्यातिक्रमादिना सजातापराधस्य तेषां ज्ञानाचारादीनां पुनः प्रतिषिद्धकरणाद् यैनिन्दना "दुष्टं मयेतत् कृतं" इति परसाक्षिकमात्मदोषाविष्करणम् / तेन ज्ञाना चारादीनां प्र० / / 5 / / अव. तेषां ज्ञानाचारादीनां स्खलितस्य विधिना या निन्दना गर्हणा तत्प्रतिक्रमणम् / तेन प्रतिक्रमणेन तेषां ज्ञानाचारादीनामपि शोधिः क्रियते / / 5 / / बाला. ज्ञानाचार दर्शनाचार चारित्राचार तथा व्रतसंबधि सखलित जे अतींचार तेहनूं वारंवार विधे करी जे निंदवू इत्यादिक पडिकमणुं कहीइ तेणई पडिकमणइं करी ते अतीचारनी करीइ सोधि / ए पडिकमj सालना काढवा सरिखु जाणवू जिम साल काढे थकै चांदु शुद्ध थाइ तिम पडिकमणा थी व्रत आचार शुद्धि थाइ / / 5 / /