________________ चतुःशरणप्रकीर्णकम् खण्डः-३ चरणाइयाइयाणं जहक्कम वणतिगिच्छरूवेणं / पडिकमणासुद्धाणं सोही तह काउसग्गेणं / / 6 / / टि. चरणमतिक्रामन्ति चरणातिगास्ते आदो येषां ते चरणातिगादिका अतिचाराः / यथाक्रमं क्रमप्राप्तेन पञ्चमप्रायश्चित्तेन, प्रतिक्रमणेनाशुद्धानामर्धशुद्धानां वा / ज्ञाननयप्राधान्यम् / क्रियानयं प्राह / / 6 / / अव. आयेन निवृत्तमायिकं चरणादिकमादो येषां ते चरणायिकादिका तेषां यथाक्रमं व्रण चिकित्सारूपेण कायोत्सर्गेण प्रतिक्रमणाशुद्धानां शोधिस्तथा भवति / / 6 / / बाला. चारित्र संबंधि या जे अतिचार यथाक्रमे अनुक्रमें चांदानी चिकित्सा सरिखइ पडिकमणु करतां जे शुद्ध न थयां, तेहनी सोधि तिम काउसग्में करी थाय / काउसग्ग ते व्रणचिकित्सा सरिखो करी जाणवो जिम चांदा माहिथी साल काढ्या पछी वली कांइ विकार रह्यो होइ ते टालवाने काजै औषधनो पाटो बांधीइ तेणें करी विकार रह्यो होइ तेटलै / / तिम पडिकमणुं करतां जे कांइ अतिचार रह्यो होइ ते काउसग्गें करी शुद्ध थाइ / ते माटे काउसग्ग ते चांदानी चिकित्सा सरिखो जाणवो / / 6 / / गुणधारणरूवेणं पञ्चक्खाणेण तवइयारस्स / विरियायारस्स पुणो सव्वेहि वि कीरए सोही / / 7 / / टि. विरतिलक्षणेन / भवगुणचरित्रसमाध्यात्मभेदात्मकस्य वीर्यस्य सर्वः षड्भिरप्यावश्यकैः / / 7 / / अव. गुणधारणरूपेण प्रत्याख्यानेन तपसोऽतिचारस्य शोधिः पुनर्वीर्याचारस्य सर्वरपि शोधिः क्रियते / / 7 / / बाला. गुण जे विरतिरूप तेहनूं जे धरवु ते स्वरूप पच्चक्खाणे करी तप आचारनां अतिचारनी सोधि वीर्याचारनी सोधि वारंवार / छै आवश्यकें करी सर्वे करी करीइ सोधि / विरति, आश्रवनिरोध, तृष्णा-उच्छेद, अतुल-उपशम, पच्चक्खाणविशुद्धिः, चारित्रनुं निर्मलपणु, कर्मनो विवेक, अपूर्वकरण, केवलज्ञान, मोक्ष एवं 10 [दश] उत्तरगुण जाणवा / / 7 / / अव. यथा स्वप्नः सूचितः सन् तीर्थकरो जायते / तथा षड्विधावश्यकसूचितः स चतुःशरणादियोग्यो भवति / अत्र चतुर्दशस्वप्नगाथा कल्याणार्थम्। / गय वसह सीह अभिसेय, दाम ससि दिणयरं झयं कुंभं / पउमसर सागर विमाण-भवण, रयणुञ्चय सिहिं च / / 8 / /