________________ परिशिष्टः-१ // श्रीजिनाय नमः / / ।।ऐं नमः / / तार्किकरत्नाचार्यगुणरत्नसूरिकृतटिप्पणसहितम्-१ अज्ञातकर्तृकावचूरियुतम्-२ महामहोपाध्यायश्रीविनयविजयगणिरचितबालावबोधान्वितम्-३ / / / चतुःशरणप्रकीर्णकम् / / सावजजोगविरई उक्त्तिण गुणवओ य पडिवत्ती / खलियस्स निंदणा वणतिगिच्छ गुणधारणा चेव / / 1 / / टि. सामायिकः-१ उत्कीर्तना 24 जिनस्तवेन-२ ज्ञानादिगुणवन्तप्रतिपत्तिः-३ खलि० प्रतिक्रमणम्:४। वण० कायोत्सर्गः-५ गुणाः० विरत्यादयः-६ इति षडावश्यकसूचा / / 1 / / अव. प्रथमं षडावश्यकनामानि / सावद्ययोगविरतिः सामायिकमुच्यते / उत्कीर्तना गुणोत्कीर्तना चतुर्विंशतिस्तवः / गुणवन्तोऽधिकारात् साधोः प्रतिपत्तिर्वन्दनकम् / स्खलितस्य निन्दना गर्हणं प्रतिक्रमणम् / व्रणस्य चारित्रात्मनोऽपराधरूपस्य चिकित्सा स्फेटनं कायोत्सर्गम् / उपचितकर्ममोक्षार्थमनशनोपोषितादिगुणानां प्रत्याख्यानमित्यर्थः / / 1 / / बाला. पण्डित श्री पू. नयविजयगणिशिष्य गणि श्री 5. श्री सत्यविजयगणिगुरूभ्यो नमः / / ॐ नत्वा चतुःशरणप्रकीर्णकशिरोमणेः / . बालबोधाय शब्दार्थो, लिख्यते लोकभाषया / / 1 / / ॐकारने नमीनइं चउसरणपइन्नानो टबो लोकभाषाए लिखीइ छई / श्री महावीर देव ना चउदहजार शिष्य, तेहना कीधां चउदहजार पइन्नां / अथवा जे तीर्थंकरनइ जेतला शिष्य तेहनइं तेतला प्रत्येकबुद्ध / ते प्रत्येकबुद्धनां कीधां तेतलां पइन्नां / तेमांहि श्री वीरभद्रमुनीश्वर चउसरण पइन्नुं करतां थका त्रिणिवार मंगलीक करई हुँ / जे माटे त्रिणिवार कीबूं कार्य अविहड थाइ / जिम देव गुरूनइं प्रदक्षिणा त्रिणि देईई / व्रतनो आलावो त्रिणिवार उचरीइं / जिम राजानुं त्रिणवारनुं वचन फिरे नही / . तेमाहिं छ आवश्यक कर्मक्षयना हेतु माटै महामंगलीक ते माटे पहिला छ आवश्यकनुं स्वरूप वखाणई छ /