________________ अवचूरिवृत्तिसहितं चतुःशरणम् दययार्द्रभावः सर्वसत्त्वेषु यैस्ते कृतकारुण्याः कृपाकवचितचेतस इत्यर्थः / तथा जीवाजीवादिपदार्थानां शासने यथाप्रणीतत्वेन रोचनं मननं श्रद्दधानं रुक् सम्यक्त्वम्, प्रज्ञानं प्रज्ञा बुद्धिः स्वयं भवतीति स्वयम्भूः, स्वयम्भुवौ रुक्प्रज्ञे सम्यक्त्वबुद्धी येषां ते स्वयम्भूरुक्प्रज्ञाः, यदिवा स्वयम्भूरुचा सम्यक्त्वेन पूर्णा स्वयम्भूरुक्पूर्णा दूरीकृतमिथ्यात्वा इत्यर्थः / स्वयम्भूसमुद्रतुल्ये वा विस्तीर्णे रुक्प्रज्ञे येषां ते / तथा न विद्येते जरामरौ वृद्धत्वनिधने यत्र तदजरामरं निर्वाणं तत्रोपदेष्टव्ये व्यावर्णयितव्ये च बहु प्रभूतं यथा भवत्येवं क्षुण्णा निपुणा मोक्षस्वरूपज्ञातार इत्यर्थः / यदा तु 'पह' इति पाठस्तदा अजरामरपथदेशकत्वात् प्रवचनशास्त्राणि तत्र निपुणाः सम्यक् तद्वेदिन इत्यर्थः / ते साधवः शरणं भवन्तु / सुष्ठु अतिशयेन कृतं पुण्यं चारित्रप्राप्तिलक्षणं यैस्ते सुकृतपुण्याः। सुकृतैस्तपःप्रभृतिभिर्वा पूर्णा भृताः सञ्चितप्रभूततपस इत्यर्थः / / 38 / / कामविडंबणचुका कलिमलमुक्का विविक्कचोरिका / पावरयसुरयरिका साहूगुणरयणचञ्चिका / / 39 / / सोम० काम्यते अभिलष्यते विषयार्थिभिरिति कामस्तस्य कामस्य स्मरजनितविकारस्य या विडम्बना नाना विक्रियाभिः परिचेष्टनं तस्याः 'चुक्क'त्ति प्राकृतत्वाझ्युतास्तया रहिता ज्ञातपरमार्थत्वात् तां त्यक्तवन्त इत्यर्थः / तथा कलिमलं पापं तेन मुक्ताः पवित्रचारित्रनीरेण तं प्रक्षालितवन्त इत्यर्थः। तथा 'विविक्क 'त्ति विविक्तमदत्तादाननियमेनाऽ.ऽत्मनः पृथक् कृतं चौरिक्यं चौर्यं यैस्ते तथा स्वामिजीवतीर्थकृद्गुर्वनुज्ञातभक्तपानादिग्रहणेन सर्वथाऽपि तं परिहतवन्त इत्यर्थः / तथा पातयति दुर्गतौ जीवानिति पापं तदेव रजः पापरजः तत्कारणत्वात् पापरजश्च तत्सुरतं मैथुनं च पापरजःसुरतं तेन रिक्ताः तत्त्यागिनो, नवगुप्तिसनाथब्रह्मव्रतधरणाद्, एवंविधाः साधवः शरणम्, किम्भूताः साधवः ? गुणा व्रतषट्कादयस्त एव रत्नानि तैः चञ्चिकत्ति दीप्तिमन्तस्तैर्मण्डिता इत्यर्थः। यद्वा साधूनां गुणाः साधुगुणा इत्येवं 3. कार्यम्, प्राकृतत्वाद्दीर्घत्वम्, साधव इति विशेष्यं तु प्रस्तावादेव लभ्यते / / 39 / / गुण० काम्यतेऽभिलष्यते विषयार्थिभिरिति कामस्तस्य स्मरजनितविकारस्य या विडम्बना कदर्थना मदोन्मत्तस्येव नानाविक्रियाभिः परिवेष्टनं तस्याः कामविडम्बनायाः: