________________ खण्ड-१ : श्लोक-६० मंदणुभावा बद्धा, तिव्वणुभावाओ कुणइ ता चेव / असुहाओ निरणुबंधाओ, कुणइ तिव्वाओ मंदाओ / / 60 / / मन्दानुभावा बद्धाः, तीव्रानुभावाः करोति ता एव / अशुभा निरनुबन्धाः करोति तीव्राश्च मन्दाः / / 60 / / शुभपरिणामः प्रशस्तपरिणामो नित्यं सदैव चतुःशरणगमनादि चतुःशरणगमनदुष्कृतगर्हासुकृताऽनुमोदनान्याचरन् कुर्वन् साधुप्रभृतिको जीवः कुशलप्रकृतीः पुण्यप्रकृतीज्चत्वारिंशत्सङ्ख्या बधाति, ताश्चेमाः “सा उञ्जगोयमणुदुग-सुरदुगपंचिंदिजाइ पणदेहा / आइतितणुणुवंगा, आइमसंघयणसंठाणा" / / "वनचउक्कागुरुलहुपरघाउस्सासआयवुजोयं / सुमखगइनिमिणतसदससुरनरतिरियाउ तित्थयरं" / / [श्रीनवतत्वप्रकरण 15-16] [इति] मूलप्रकृतीश्च बघ्नन् सप्तविधबन्धको वा षड्विधबन्धको वा एकविधबन्धको वा भवतीति / तदाह - 25 "सत्तविहबंधगा हुंति, पाणिणो आउवजिआणं तु / तह सुहुमसंपराया, छव्विहबंधा विणिदिट्ठा" / / 26 "मोहाउयवजाणं, पयडीणं ते उ बंधगा भणिया / उवसंतखीणमोहा, केवलिणो एगविहबंधा" / / श "ते पुण दुसमयट्टिइगस्स बंधगा न उण संपरायस्स / सेलेसीपडिवना अबन्धगा हुँति विनेया" / / [श्रीपञ्चाशक 40-41-42] तथा ताश्च प्रकृतीर्बद्धाः सती विशिष्टाऽध्यवसायवशात् शुभानुबन्धा शुभोत्तरकालफलविपाकाः करोतीतिगम्यमित्यर्थः / / 59 / / मंदऽणुभावा बद्धा इति ता एव 'शुभप्रकृतीर्मन्दानुभावा बद्धा अल्पशुभपरिणामा बद्धाविशिष्टतरशुभाध्यवसायविशेषात्तीव्रानुभावा अत्युत्कटरसाः करोति / 31. मन्दानुभावबद्धा डर, ड३, 2. टतमाः डर, ड३ / 25-26-27-परि-२ /