SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ खण्ड-१ : श्लोक-४३ 43 "प्रबलबलदशाह श्रीरदीनत्ववृत्तिः, खचर-वर-विभूतिश्चक्रवर्तित्वलक्ष्मीः / सकलसुरपतित्वं लभ्यते सर्वमेको; निरवधिभववार्धा दुर्लभो जैनधर्मः" / / [ ] विततमतिसमृद्धः सिद्धसारस्वतो वा, निखिलसुभगगात्रः पात्रमौदार्यतायाः / भवति भवसमुद्रे यानपात्राऽभिरामो; निरुपमसुखहेतुर्दुर्लभो जैनधर्मः" / / [ ] पुण्यवद्भिः प्राप्यत इत्युक्तम्, तत्र किं सर्वैरपि तैर्लभ्यत ? इत्याह - पत्तेहि त्ति पात्रैरपि भाग्यवद्भिरपि कैश्चिद् ब्रह्मदत्तचक्रयादिभिरिव नवरि पुनर्न प्राप्तं नाऽऽसादितम्, पात्रत्वं च ब्रह्मदत्तस्य चक्रित्वलाभात्, देवेन्द्रचक्रवर्त्यादिकर्मणां बन्धो भव्यानामेवोक्त इति / तमेवम्भूतं केवलिभिः केवलोपलब्धसमस्ततत्वैः प्रज्ञप्तं देशितं श्रुतधर्मचारित्रधर्मरूपं शरणं प्रपन्नोऽहमिति / / 42 / / धर्मस्यैव माहात्म्यमुपद्र्शयन् तमेव शरणं प्रतिपित्सुराह - पत्तेण अपत्तेण य पत्ताणि य जेण नर-सुरसुहाई / मोक्खसुहं पि य पत्तेण नवरि धम्मो स मे सरणं / / 43 / / पात्रेणापात्रेण च प्राप्तानि येन नर-सुरसुखानि / : मोक्षसुखं पुनः पात्रेणेव केवलो धर्मः स मे शरणम् / / 43 / / - पात्रेण ज्ञाति-कुल-रुप-सौभाग्यादिगुणयुक्तेन, न केवलं पात्रेण, अपात्रेणाऽपि गुणवियुक्तेन दारिद्र्याधुपहतेन प्राप्तानि लब्धानि येन कारणेन नर-सुरसुखानि मनुजदेवसमृद्धयः, तत्र पात्रेण ऋजुत्वादिगुणवता वरुणसारथिमित्रेणेव नरसुखं विदेहेषु सुकुलोत्पत्त्यादिकं यथा प्राप्तम् / अपात्रेण दौस्थ्याक्रान्तेन कौशाम्ब्यां आर्यसुहस्तिप्रवाजितसम्प्रतिराजजीवद्रमकेणेव, पात्रेण सुरसुखं सर्वार्थसिद्धिसम्भवं शालिभंद्रेणेव, अपात्रेण सुरसुखं वसुदेवपूर्वभवे नन्दिषेणेनेव, अपेः पुनरर्थत्वात् मोक्षसुखम्, पुनश्चस्य भिन्नक्रमावधारणार्थत्वात्, पात्रेणैव चारित्रधर्माधारभूतभव्यत्वगुणलक्षणेन प्राप्यते, अथवा प्राप्तेनाप्राप्तेनाऽपि लब्धेनाऽलब्धेन, यथा येन जैनधर्मेण नरसुरसुखानि प्राप्तानि, तत्र प्राप्तेन यथा लब्धसम्यक्त्वलाभेन धनसार्थवाहेन नरसुखं मिथुनिकसुखम्, अप्राप्तेनाऽपि तेनैव तस्मिन्नेव भवे सम्यक्त्वलाभात् पूर्वम्, प्राप्तेन नरसुरसुखं वीरजीवबलाधिपेनेव, अप्राप्तेन सुरसुखं "चरगपरिव्वायग बंभलोगो जा" इत्युक्तेन बहूभिः कपिलादिभिरिव, मोक्षसुखं पुनः प्राप्तेनैव प्राप्यते येन धर्मेण, यञ्च मरूदेवीप्रभृतयोऽलब्धेनाऽपि तेन तदवाप्नुवन् तत् तेऽपि भावतः प्राप्तचारित्र-परिणामा इति, नवरि पुनः, स धर्मो मे मम शरणं भवतु / / 43 / / 1. उक्तस्तत्र-डर, ड३, 2. अथ धर्म-डर, ड३, 3. जाति-ल, डर /
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy