________________ चतुःशरणप्रकीर्णकम् : श्लोक-३९ कामविडंबणचुक्का कलिमलमुक्का विविक्कचोरिक्का / पावरयसुरयरिक्का साहुगुणरयणचञ्चिक्का / / 39 / / कामविडम्बणच्युताः कलिमलमुक्ता विविक्तचोर्याः / पापरजःसुरतरिक्ताः साधुगुणरत्नदीप्तिमन्तः / / 39 / / काम्यतेऽभिलष्यते विषयार्थिभिरिति कामः, स च सम्प्राप्ताऽसम्प्राप्तभेदेन द्विधा, तत्र सम्प्राप्तश्चतुर्दशधा, असम्प्राप्तो दशधा, यदाह - "कामो चउवीसविहो संपत्तो चेव तह य असंपत्तो / . .. संपत्तो चउदसहा दसहा पुण होअसंपत्तो" / / 10"तत्थ असंपत्तेच्छा 1 चिंता 2 तह सद्ध 3 संभरणमेव 4 / ... विक्कवय 5 लज्जनासो 6 पमाय 7 उम्माय 8 तब्मावो 9" / / . 11"मरणं 10 च होइ दसमं संपत्तं पि य समासओ वुच्छं / दिट्ठीए संपाओ 1 दिट्ठीसेवा य संभासो 2" / / 12 "हसिय 3 ललिय 4 उवगृहिय 5 दंत 6 नहनिवाय 7 चुंबणं 8 चेव / आलिंगण 9 मादाणं 10 कर 11 सेवा 12 संग 13 कीडा 14 य" / / . [दश. नि. हारि. वृत्ति 259-262] तस्य कामस्य स्मरजनितविकारस्य चतुर्विंशतिविधस्य या विडम्बना कदर्थना मदोन्मत्तस्येव नानाविक्रियाभिः परिवेष्टनम्, तस्याः कामविडम्बनायाः चुक्क त्ति प्राकृतत्वात् च्युताः, तया विरहिताः, विज्ञातपरमार्थत्वात् तां त्यक्तवन्त इत्यर्थः / तथा कलिमलं पापं तेन मुक्तास्तद् विवर्जिताः, पवित्रचारित्रनीरपूरेण तं प्रक्षालितवन्त इत्यर्थः / तथा विविक्क त्ति विविक्तमदत्तादानपरिहारेण आत्मनः पृथक् कृतं चौरिक्यं चौर्यं यैस्ते, तथा स्वामि-जीव-जिन-गुर्वाज्ञाऽनुज्ञातभक्तपानादिग्रहणेन सर्वथाऽपि तत्परिहतवन्त इत्यर्थः, तथा पावरय त्ति, पातयति दुर्गतौ जीवानिति पापम्, तस्य रजः कश्मलम्, पापरजश्च तत् सुरतं मैथुनम्, तेन रिक्तास्तत् त्यागिनो नवगुप्तिसनाथ-ब्रह्मव्रतचरणात्, यत एवम्भूता अत एव साधूनां गुणाः साधुगुणा व्रतषट्कादयस्त एव रत्नानि, तैः चञ्चिक त्ति दीप्तिमन्तस्तैर्मण्डिता इत्यर्थः, ते साधवः शरणमिति / / 39 / / THEIR 1. गुर्वाद्यनुज्ञात-डर,ड३, 2. सर्वत्राऽपि-ल,ड३, 3. पापः-ल,ड३, 4. कश्मल:-डर,ड३, 9-10-11-12-परि-२ /