________________ 52 श्रद्धेयम्] [119 | नाम व्याख्या गाथा = रुचिस्तत्त्वमार्गानुगा / यो.बि. = वस्तुगुणदोषपरिज्ञानपूर्वकचारित्रेच्छा / द्वा. 6/4 = विशुद्धचित्तपरिणामः / श्रा. 325 = शुद्धमार्गरुचिः / ल.वि. 370 = शुद्धानुष्ठानगता तीव्ररुचिः / द्वा. 18/31 = स्वाभिप्रायः न बलाभियोगादिः / प्र. 23 श्रद्धेयम् = प्रतिपत्तव्यम् / श्रा. 401 श्रमणभूतप्रतिमा = इक्कारस मासे जाव समणभूयपडिमा उ चरिम त्ति / __ अणुचरइ साहुकिरियं इत्थ इमो अविगलं पायं // 17 // विं. 10/17 श्रमणलिङ्गम् = श्रमणत्वज्ञापकं पञ्चमुष्ट्यावतारितनिःशेषकेशादिलक्षणम् / त.उ.का. 1/16 श्रवणं धर्मविषयम् - = उत्तमः श्रुतधर्मः, मोहतमोरविः, पापवध्यपटहः, * पकर्षः श्रव्याणाम्, सेतुः सुरलोकस्य, भावामृतमयम्, देशकः शिवगतः, जिनभावबीजम्, अभिव्यक्तो जिनेन, नातः परं कल्याणम् / यो.श. 31 = विचारसहितवाक्यश्रुतिजनितं ज्ञानम् / त.उ. 1/3 = श्रोत्रोपयोगः / ल.वि. 147 श्रवणयोग्याः = मज्झत्था बुद्धिजुआ धम्मत्थी ओघओ इमे जोगा। पं.व. 973 = तत्त्वं प्रति श्रद्धावांस्तत्प्रत्यनीकक्लेशहासातिशयादवाप्त व्यमहानिधानतद्ग्रहणविधानोपदेशश्रद्धालुनरवत् विहितानुष्ठानरुचिर्वा / उ.प. = तत्त्वं प्रति श्रद्धावान्, * विहितानुष्ठानरुचिः / उ.र. = तथाविधमोहापगमात्संप्रत्ययात्मिकादिश्रद्धावान् / यो.दृ.. = तथाविधमोहोपगमात् स्वसंप्रत्ययात्मिकादिश्रद्धावान् / ल.वि. 44 = योगरूढ्या श्रद्धाशालिनः श्रावकाः / सा. = सन्मार्गश्रद्धालुः / यो.बि. = उत्तरोत्तरानुष्ठानचिकीर्षापरिणामवन्तः / उ.प. तत्त्वं प्रति श्रद्धावान् तत्प्रत्यनीकक्लेशहासातिशयादवाप्तव्यमहानिधानतद्ग्रहणविधानोपदेशश्रद्धालुनरवत्,