________________ 118] [योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा 1/4 शुष्कवादः शोकः शौचः = श्रोतुमिच्छा, * सद्बोधावन्ध्यनिबन्धनधर्मशास्त्रश्रवणवाञ्छा / पं. = सद्धर्मशास्त्रविषया श्रोतुमिच्छा / यो.बि. 253. = परानर्थो लघुत्वं वा विजये च पराजये / ____ यत्रोक्तौ सह दुष्टेन शुष्कवादः स कीर्तितः // द्वा. 8/2 = शुष्क इव शुष्को निरस: गलतालुशोषमात्रफलः, 12/1 * विप्रतिपत्ति विषयमाश्रित्य प्रतिवादिना सह वदनं शुष्कवादः, 12/1 * अनर्थवादः / अ. 12/2 = इष्टवियोगान्मानसं दुःखम् / गु. 4/2 = उद्वेगम् / अ. 21/2 = तदत्ययादिचिन्ताप्रभावो दुःखभेदः / शा.वा. = इष्टवियोगादिजो मनोविकारः / यो.दृ. = अलोभः / त.भा. = द्रव्यतो भावतश्च-द्रव्यतः स्नातः श्रीचन्दनानुलिप्तगात्रः सितवसननिवसनः शुचिविद्याक्लृप्तगात्रश्च, भावतस्तु विशुध्यमानमानसः / पं. 2/23 = आलोयणाइदसविहजलओ पावमलखालणं विहिणा / जं दव्वसोयजुत्तं तं सोयं जइजणपसत्थं // 12 // विं.. 11/12 = आचारशुद्धिः / यो.शा. 3/16 = संयम प्रति निरुपलेपता / यो.शा. 4/93 [श्र] . = भवजलहिमहाणावं - णिरवेक्खा-साणुबंधा य // पं. 2/6 = इदमित्थमेवेति प्रतिपत्तिः / यो.वि. = धृत्या मार्गानुसारितत्त्वरूचिर्जन्यते, सा एव श्रद्धा / अ.म. 70 = निजोऽभिलाषः मिथ्यात्वमोहनीयकर्मक्षयोप शमादिनजन्यश्चेतसः प्रसाद इत्यर्थः / अयञ्च जीवादितत्त्वार्थानुसारी समारोपविघातकृत् कर्मफलसम्बन्धास्तित्वादि संप्रत्ययाकार: चित्तकालुष्यापनायी धर्मः / ल.वि. 272 = रुचिः धर्मप्रशंसादिरूपा / ल.वि. 138 श्रद्धा 68