________________ 104] [योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा लोभः 4/2 वक्रत्वम् वचनक्षमा वचनानुष्ठानम् वन्दनकाध्ययनम् वन्दनम् = दानार्हेषु स्वधनाप्रदानं निष्कारणं परधनग्रहणं च लोभः / यो.शा. 1/56 = द्रव्यादिकाङ्क्षा / गु. = लोभः रागः गायँ इच्छा मूर्छा स्नेहः काङ्क्षाऽभिष्वङ्ग इत्यनर्थान्तरम् / त.भा. 8/10 __[व] = संज्वलनमायालक्षणम् / गु. 1/125 = आगममेवालंबनीकृत्योपकारित्वादिनैरपेक्ष्येण क्षमां कुर्वतः / द्वा. 28/7 = वचनात्मिका प्रवृत्तिः सर्वत्रौचित्ययोगतो या तु / / वचनानुष्ठानमिदं चारित्रवतो नियोगेन // 6 // षो. 10/6 = शास्त्रार्थप्रतिसंधानपूर्वा साधोः सर्वत्रोचितप्रवृत्तिः / यो.वि. = गुणवतः प्रणामो यत्र वर्ण्यते तद् / त.उ. = अभिवादनं प्रशस्तकायवाङ्मनःप्रवृत्तिरित्यर्थः / ल.वि. = देवपूजाषडावश्यकादिकरणम् / स.स. , = प्रशस्तमनोवाक्कायप्रवृत्तिः / प्र.. = त्रिविधयोगेन सम्यक् स्तुताः / ल.वि. 306 = विशिष्टसम्यग्दर्शनलाभः / अ.. 31/2 = तीर्थकरपदप्रायोग्यसम्यक्त्वसमेतः / यो.बि.' 274 = सद्भूतगुणोत्कीर्तनम् / द्वा. 29/8 = प्रशंसारूपः / यो.बि. 127 = स्थिरीकरणम् अधीतस्य सूत्रस्य संस्कारदार्यकारिपुनरुच्चारणम् / सा. = पूर्वगृहीतस्य पुनरुज्ज्वालनम् / गु. 2/252 = वर्तमानतीर्थाधिपतित्वेनासन्नोपकारिणं गर्भावतारसमयमारभ्यैव प्रवर्द्धमानधनधान्यादिविपुलविभवमनुविभाव्य प्रमुदिताभ्यां मातापितृभ्यां दत्तवर्द्धमानाभिधानं चरमतीर्थकरम् / ' उ.र.१ = स्वकुलसमृद्धिवृद्धिकारकत्वेन पितृभ्यां व्यवस्थापितैवंविधनामकं चरमतीर्थाधिपतिः / पं. 1/1 41 m वन्दिताः वरबोधिः वरबोधिसमेत: वर्णनम् वर्णवादः वर्तनम् 70 वर्त्तना वर्धमानः