________________ कषायचतुष्टयाधीनमनस्कैन कदापि भवितव्यम् / प्राप्तेष्वपि संयमनेन तद्विनोदनोपायः कर्तव्यः / एवमेव शनैः शास्त्राणां श्रवणेन गुरूणामुपदेशेन, धर्मकर्माचरणेन च शाश्वती कल्याणसाधिका, आत्मोन्नतिर्भवति, / अथ वरदतो गृहं गतोऽचिन्तयत्-अहो मदर्थमेव महानयं संघे कलहो जातः / अस्तु / तथापि कि नामात्र मया प्राप्तम्, यच्च प्राप्तव्यं तत्तु नैवात्मकल्याणमासादितमतो धर्मदीक्षयैवात्मन उद्धारं करोमीति निश्चित्य स्वकीयं दृढं निश्चयं सूरिसमीपे स्फुटमवोचत् / सूरिरपि कल्याणसाधकमेव निश्चयमनुमान्य सप्तभिः श्रावकैः सहितं दीक्षयामास / ततः पूर्णानन्देत्यभिधानं प्राप्य क्रमेण गुरुकृपासमासादितशास्त्रवैदग्ध्यः तपःप्रभावोत्पन्नज्ञानचक्षुः शास्त्रार्थचातुरीविरसीकृतविद्वजननिकरो योग्योऽयमिति सूरिणा विचार्य देवगुप्तसूरीति नाम्ना स्वपट्टे प्रतिष्ठापितः / ___पट्टपदमलकत्यैव पूर्वाचार्यपरम्पराप्राप्तधर्मप्रचारकर्तव्यैकमानसः सूरिरसौ विहरणक्रमेण महदेव विहारस्य क्षेत्रं सर्वतोभावेन पूर्णविकसित व्यधात् / शिष्यमण्डलं सम्यग् विभज्य सर्वत्र धर्मप्रचाराय प्रेषयामास, स्वयमपि तथैव विहारपरिपाटीमुररीचकार / यस्य शिष्यमण्डलमेव कार्यक्षममासीत् तस्य कार्यभारे सौकर्यन्तु स्वाभाविकमेव, शिष्यसमुदाये देवप्रमनामामुनिराकाशगामिविद्यापारगामी, योनिप्रभृतशास्त्रनिपुणश्वासीत् / स च प्रत्यहं शत्रुब्जयतीर्थयात्रां विधायान्नं जलं पागृहात् / एकदा शत्रुजययात्रार्थ गच्छतः संघस्य म्लेच्छैः सहाक्रमणप्रसङ्गोजातः / तेन देवप्रममुनिनेदमवगतं तदा स्वविद्याबलेनासंख्यकान् योधानुद्भाव्य यवनान् पराजयत, पराजितास्ते शत्रुब्जयतीथऽपि संघं त्रासयामासुः / सुष्ठक्तं खलु-शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः। एवं रक्षितजीवना मध्य एव त्यक्ताः, पुनरुपद्रवायोग्रताः, ततोऽसौ मुनियाघ्ररूपं, निर्माय कांश्चित्पातयामास, कांचन प्रजहार, अपरान् विदारयामास / संघश्च दुःखादुन्मोचितः / प्राप्ताया विद्यायाः परोपकारेणैव कृतार्थता भवति / या तदर्थमेवाधिगता सैव प्रभूतपुण्यसंचयमासादयति / अत एवोच्यते विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय / खलस्यसाधोविपरीतमेतद् ज्ञानाय दानाय च रक्षणाय // द्वितीयः सोमकलशनामा सरस्वतीप्रदत्तवचनसिद्धिरूपवरप्रदानयुक्तः तृतीयश्च गुणनिधानो वचनलब्धिसमन्वितश्चाभूत् / सूरेश्चतुर्थः शिष्यः पुरन्धरहंसो नाम वाचनाचार्यः / असो वाचनाकार्ये परं प्रावीण्यमुपागतः स्वगच्छीयान्न केवलम् , अपि तु भिन्नगच्छीयानपि साधूनागमवाचनां कारयामास केवलमागमवाचनां प्रदाय ज्ञानप्रचार एवास्य मुख्य उद्देशोऽभूत् / - एवमादयो बहवः शिष्याः परममेधाविनः शास्त्रचर्चाविद्योतितदिग्विभागा आचार्यस्यैव महती कीर्ति दिगन्तगामिनीमकार्षुः / शिष्योत्कर्षणाचार्यस्यैवोत्कर्षः सर्वत्रैव दृष्टचरः। कविकुलगुरुणा कालिदासेनेदं स्फुटमुक्तम् / सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः, संभावनागुणमवेहि तमीश्वराणाम् / किं प्राभविष्यदरुणस्तमसां विभेत्ता, तं चेत्सहस्त्रकिरणो धुरि नाकरिष्यत् // अथ सूरीश्वरो मरुधर-लाट-सौराष्ट्र-कच्छ-सिन्ध-पञ्चालादिषु देशेषु धर्मप्रचारं कुर्वन् चित्रकूटमाजगाम / श्रीसंघेन सालिबन्धमभ्यर्थितस्तत्रैव चतुर्मासमकरोत् / सर्वागमसाररूपाणि दार्शनिक-तात्विकादिविषयकाणि व्याख्यानानि विधाय जिनधर्मे दृढामास्थामभिवर्धयाञ्चकार / तत्र मेदपाटप्रान्तीया अन्ये च भूमिपतयः सूरीश्वरस्य न्याख्यानैः संप्राप्तधर्मसंस्काराः ठाकरशौश्रावकेण सूररुपदेशादामन्त्रितायाः श्रमणसभायाः कार्यभारनिर्वाहका