________________ [ 40 ] एवं विचारीमाणस्यास्य जिनदेवताचिन्तने जाते कैवल्यं ज्ञानं प्रकटितम् / सद्य एव साधुभूतस्ततोऽष्टादशयोजनपरिमितात्स्थानाद् दूरेऽटव्यां बलभद्रादयः पञ्चशतसंख्यकाचौराः सन्तीत्युपश्रुत्य तदुद्धारार्थ तत्रागमत् / ते चौरास्तु तं गानार्थ न्यवेदयन् / तेन च जिनधर्मागमानुरागिणा ज्ञानिनाअधुवे असासयम्मी संसारम्मीदुकख पडराए / किं नाम होजतं कम्मर जेणाहंदोग्ग इंनगच्छे जा // इयं प्रतिबोधिका गाथा गीता / चौराश्च क्रूरकर्माधभिग्रहेण मुक्ताः सन्मार्गबोधिता दीक्षामगृह्णन् / ___एवं धर्मरतिप्रवर्धनक्षमामाख्यायिकां समाकण्य विरक्ताः पञ्चाशत्परिमिताः श्रावका श्राविकाश्च दीक्षोद्यता बभूवुः / तान् दीक्षितान् कृत्वा स आचार्यो मरुधरप्रांते विहरन् क्रमेण नागपुरमयात् / तत्रादित्यनागगोत्रीयेण कानडशाहेन निर्मापिताया भगवतः पार्श्वनाथस्य प्रतिमायाः प्रतिष्ठा कृता / व्याख्यानादिना सर्वे पौरा धर्माचरणेऽधिकां रुचिमापादिताः। ततोऽसौ सूर्लािट- . सौराष्ट्र-कच्छ-सिन्ध-पाञ्चाल-शौरसेनादीन् पूर्वस्यां दिशि च अङ्ग-ग-मगध-कलिंगादिदेशान् विहरणेन व्याख्यानेन धर्मप्रचारपरिपूर्णामृतोपमोपदेशेन च जिनधर्माधिकोत्सुकान् सत्पथानुसरणशीलांश्चकार / तत आचार्यों मथुरामाससाद / तत्र समारोहपुरःसरं नगरं प्रवेशितः। कुलभद्रगोत्रीयेण कोट्यधिपेन ढड्डरशाहेन स्फटिकरत्नमयी पार्श्वनाथस्य प्रतिमा, अन्याश्च शतत्रयप्रमिता धातुमय्यः पाषाणमय्यश्च मूर्तयो निर्मापिता आसन् / सूरीश्वरस्य वरदहस्तेन तासां प्रतिष्ठापनविधि महता समारोहेण स श्रेष्ठी कारयाश्चके / नवलक्षप्रमिता रूप्यका अत्र श्रेष्ठिना धर्मकार्य उपयुक्ताः / ___ततः सच्चायिकादेवीवचनानुसारेण सर्वशास्त्रसंपन्नं निखिलव्याख्यानकलाकोविदं गुणतिलक सूरिः स्वपट्टेऽस्थापयत्। श्रीरत्नप्रभसूरिति नामधेयेन तं भूषयामास / अन्ते मथुरायामेवानशनं विधाय पञ्चपरमेष्ठिमहामन्त्रस्मरणपूर्वकं शरीरमुत्ससर्ज। वि० सं० 268 तः] 26 प्राचार्यः श्रीरत्नप्रभसूरिः (पञ्चमः) [वि० सं० 320 प. श्रीसिद्धसरिपट्ट' चारुचरित्रचित्रीकृतमनुजमानसो विद्वजनमण्डलीमण्डनीभूतः श्रीरत्नप्रभसूरिः समायातः / असौ सौपारपुरवास्तव्यो भद्रगोत्रीयश्चासीत् / सौपारपुरे धनाढ्यवर्यस्य देदाशाहस्य राणा-साहरण-लुम्बाशाहाख्यास्त्रयः पुत्रा बभूवुः / तत्र राणाशाहेन सप्तवारं सम्मेतशिखरपय॑न्तानां तीर्थानां संघायोजनं कृत्वा यात्रा विहिता। द्वितीयेन च साहरणेन शत्रुञ्जयपर्वते चतुरशीतिसख्याकोपमंदिरयुक्तो भव्यो भगवतो महावीरस्य देवालयो निमापितः / तृतीयेन लुम्बाशाहेन च सौपारपत्तने चतुरशीत्युपमन्दिरयुक्तो भगवत. आदीश्वरस्य रमणीयो जिनालयश्च निमार्पितः / सजातीयाश्च सुवर्णमुद्रिकास्वर्णपात्रप्रदानेन, तथैव श्रीसंघश्च सत्कृतः। एवं सर्वथा धर्ममयैकजीवनमिदं देवाशाहस्यकुलं विख्यातयशश्चासीत् सर्वत्र /