________________ [28 आसन् / आचार्यस्य दक्षिणापथे विहारेच्छां ज्ञात्वा संघस्तीर्थयात्रा सम्पाद्य प्रतिनिवृत्तः / देवाशाहेन च संघस्थितेभ्यो जनेभ्यो बहुमानपुरःसरं प्रतिजनं पञ्च मुद्रा उपहारीकृताः / संघश्च विसर्जितः / अथाचार्यस्तु महाराष्ट्रदेशे विहरन् सशिष्यो नन्दपुर-पिष्टपुर-गुडतुरादिषु नगरेषु जिनधर्मप्रचारं कुर्वन् श्रीसंघस्यामन्त्रणमनुमान्य मानखेटनगरे चतुर्मासमकरोत् / महाराष्ट्रप्रान्ते बहवों जैनधर्मस्य दीक्षां प्रापिताः / इतरे च धर्मरहस्यं बोधिताः / अत्र सरेराज्ञां प्राप्य पूर्वमेवागताभ्यां देवभद्र-वीरभद्राभ्यां बौद्धमतानुयायिनो वेदान्तिनश्चाद्वितीयशास्त्रार्थबलेन पराजिता आसन् / आचार्यस्यागमने हेम्नः परमामोद एव / लोहित्याचार्येणात्र पुरा जिनधर्मलताबीजं निक्षिप्तमासीत् / ततो विहरद्भिरन्यैराचायैस्तद्वीजं धर्मप्रचुरव्याख्यानैः सिञ्चितमाचार्येण रत्नप्रभसरिणा च वर्षद्वय पर्यन्तमत्र विहरणेन समुद्भुतपत्रशाखाप्रशाखं विकासितम् / परिपूर्णविकासाय तत्र शिष्यान् संस्थाप्य स ततो विहारमकरोत् / अथ क्रमेण पर्यटन्नवन्तिकामागच्छदाचार्यः तत्र श्रेष्ठिगोत्रीयेणामात्येन रघुवीरेण सूरीश्वरस्य नगरप्रवेशमहोत्सवे सपादलक्षं व्ययितमासीत् / तत्रैव श्रीसंघश्चतुर्मासार्थ प्रार्थयत / भद्रगोत्रीयेण मालाशाहेन श्रीभगवतीसूत्रवाचना कारिता / प्रतिप्रश्नं सुवर्णमुद्रिकया, समाप्तौ च हीरकनीलपद्म रागादिभो रत्नैश्च पूजा विहिता / बप्पनागगोत्रीयो मेघाशाहः स्वनिर्मितजिनालये श्रीपार्श्वनाथप्रतिमायाः प्रतिष्ठापनं मूरिहस्तेन कारयामास / तस्मिन्नवसर एकविंशतिपरिमितैर्भावुकैर्दीक्ष गृहीता। ___एवमवन्तिप्रान्ते विहरन्तं तमाचार्य मथुरानगरीसंघाधिपतिरागत्य प्रणम्यावादीद्-भगवन् बौद्धाचार्यो बुद्धकीर्तिमन्त्रबलेनास्मान् पीडयति / बहव उपद्रवास्तेन कृताश्चरमा सीमा वर्तते एवं निशम्यासौ मथुरापुरीं सशिष्यः प्रतस्थे / सभायां शिष्येण धर्ममूर्तिना प्रतिज्ञा कृता-यःकोजी धर्मवाद-विद्यावाद-मन्त्रवादेषु शास्त्रार्थ कुर्यात्तदर्थमहं दृढपरिकरोऽस्मीति / श्रावकाश्च पुनरुज्जीवित इवानन्दमग्ना बभूवुः / ततो रात्रौ बद्धकीर्तिः सूरेनिवासस्थलेऽभिमन्त्रितां शक्तिं प्रेषयामास ध्यानादिक्रियासक्तास्ते शिष्या नाजानन् / किन्तु सर्वविद्यापारगो धर्ममूर्तिबुद्धकीर्तिप्रेषिता शक्ति रियमिति ज्ञात्वा स्वविद्याबलेन तस्या अवष्टम्भनमकार्षीत् / तदवष्टम्मेन सहैव स बुद्धकीर्तिरप्य वष्टब्धः / प्रातर्जनास्तं तदवस्थं ददृशुः / असौ तु दिवाभीत उलक इव मुखमपि दर्शयितुं : शशाक / अन्ते च सूरेः सकाशं क्षमामयाचत / बन्धनाच मोचितः / एवं तत्र तं पराजित्य पंजाब सिन्धकच्छसौराष्ट्रादिषु विहरणक्रमेण सूरीश्वरः कोरण्टकपुरमगमत् / तत्रावस्थितेन कोरण्टकगच्छी येन कनकप्रभसू रणा श्रीसंघेन चास्य नगरप्रवेशो विहितः / श्रीसंघस्यादरातिशयात्तत्रैव चतुर्मा विहितः / सूरेरुपदेशश्रवणायागतः प्राग्वटवंशीयश्चन्द्रावतीनगरीमन्त्री कर्णः सविनयमवद आचार्य ! चन्द्रावतीमलंकर्तुमर्हति भवान्, भगवतीं दीक्षा ग्रहीतुमिच्छामि / सूरिरपि तदङ्गीचकार चतुर्माससमाप्तौ तत्र विहारमकरोत् / शुभागमनसंफुल्लवदनकमलो मन्त्री भव्यसमारोहेण नग प्रवेशमकारयत् / जिनमन्दिरेष्वष्टाह्निकामहोत्सवश्च विहितः / तत्र सपादलक्षमुद्रिका विनियुक्ताः