________________ [ 26] वि.सं. 196 तः ] 21 प्राचार्यः श्रीरत्नप्रभसूरिः (चतुर्थः) [ वि० सं० 218 पर ___ श्रीसिद्धसरिपदमाचार्यः श्रीरत्नप्रभसरिरलञ्चकार / असौ श्रेष्ठिगोत्रीयो हंसावलीनगरीवास्तव्यश्चासीत् / पिताऽस्य जसाशाहो माता च पातोलीनाम्नी / तयोः सूनुः-राणानामा / पिता तु निर्धनोऽपि धर्मप्रियोऽभूत् / यदाऽसौ पुत्रो गर्भावस्थायामासीत्तदा प्राक्तनजन्मसुकृतप्रभावेण जसाशाह पारसमणिं प्राप्नोत् / तत्प्रभावाच्च संप्राप्तं सुवर्ण प्रभूतम् / ततः स जिनमन्दिरमकारयत् / षण्णवत्यङ्गुलपरिमिता श्रीमहावीरस्य प्रतिमा निर्मापिता। प्रतिष्ठामहोत्सवाय कोटिमुद्राणां संकल्पः स्वमनसि निर्धारितः। ____अथ नागपुरमलंकुर्वाणं श्रीकक्कसरि श्रीसंघद्वारेणामन्त्रयामास / सूरिरपि भक्तजनस्य प्रणतिततिपुरःसरां विनतिं स्वीकृत्य शिष्यगणगीयमानयशोऽवतंसको हंसावलीमियाय / श्रीसंघः सहितोऽसौ जसाशाहोऽपूर्वस्वागतेन सूरेनगरप्रवेशमकारयत् / स्वधनस्य सद्व्ययार्थं सर्वेषामात्मनश्च कृतार्थतामासादयितुं तेन श्रीभगवतीसूत्रवाचनामहोत्सवः प्रारब्धः / श्रीमती देवी पातोली षट्त्रिंशत्सहस्र 36000 परिमितानां प्रश्नानां तावतीभिरेव सुवर्णमुद्रिकाभिः पूजनमकरोत् / ताभिरेवाऽसौ श्रेष्ठी जिनागमग्रन्थान् लेखयित्वा ज्ञानकोशेऽस्थापयत् / अहो ! येन पारसमणिःप्राप्तःसःकिं किं कर्तुं न शक्रुयात् / तत्रापि धर्ममयैकजीवनः कथं नाम धर्माद् धनमधिकं कुर्यात् / अस्तु / आचार्यस्य चतुर्मासस्थितावेव सर्वग्रहानुकूले शुभ मुहूर्ते पातोली शारदशीतांशुसदृशवदनकान्ति सुतं सुषुवे / महतोत्सवेन तस्य राणाशाहेति नामकरणं स चकार / क्रमेणाऽसौ सूनुः शुक्लपक्षे शशीव वृद्धिमवाप। आचार्यस्तस्य हस्तरेखामाकलय्य तां देवीं पातोलीमवादीत्-तवायं तनयो जिनधर्मे महाप्रभावशाली स्मरणीययशा भविष्यति / तया सहर्षमादृतं सूविचनम् / एकदा जसाशाहः सविनयं सूरिमुवाच-भगवन् ! नूतनमन्दिरे प्रतिष्ठा यदा स्यात् ततः प्रागेकामाद्याचार्यश्रीरत्नप्रभसूरेः प्रतिमा स्थापयितुमभिलषामि भवदाज्ञां संप्राप्य / आचार्येणोक्तम्श्रीतीर्थङ्करप्रतिमास्थापनमात्मकल्याणसाधनाय गुरुमूर्तिस्थापनमनतिप्रयोजनं, गुरुचरणसरोजयो श्वेतसि दैनंदिनं भक्तिभावेन चिन्तनमेव परमार्थतत्वसाधकं "प्रधानाप्रधानयोर्मध्ये प्रधाने संप्रत्ययः" इति न्यायेन त्वमेव तावत् सूक्ष्मदृष्टया विचारयेति / अन्ते चाज्ञा गुरुणामविचारणीयेति स तत्प्रस्ताव स्वमनस्येव स्थापयामास / ततस्तेनमन्दिरसमीप एवौषधालयं ज्ञानकोशालयञ्च निर्मापयितुमादेश दत्तः शिल्पिभ्यः। ____ अथ क्रमेण संप्राप्ते प्रतिष्ठामहोत्सवे तदामन्त्रिता विविधदेशस्था जना अनेकसंख्यकाः साधवः साध्व्यश्च श्रीसंघाश्च समाजग्मुः / न केवलं साधारणा मनुष्याः, बहवो राजानोऽपि तदादरं संमान यितुमत्राययुः / आचार्यस्य वरदहस्तेन मूर्तिप्रतिष्ठा विहिता / जसाशाहेन तत्रत्याः सर्वे सुवर्णमा लामिः सुवर्णकङ्कणैर्याचकाश्च यथेष्ठं वस्त्रान्नादिभिरितरे च सुवर्ण मुद्रिकाभिश्च सत्कृताः। / अहो! सर्वस्वं ददताऽनेन श्रेष्ठिना शाश्वतं यश एव क्रयीकृतमित्येव तत्वम् / / आचार्येणाप्यस्मिन्नवसरे बहवो योग्यता प्राप्ताः मुनयः पदवीप्रदानेनाधिकयोग्यतां लम्भिताः।