________________ [ 16 ] ततश्चतुर्मासानन्तरमसावाचार्यः करणशाहेन निर्मापितस्य भगवतो महावीरस्य जिनालयस्य प्रतिष्ठाकार्य सम्पादयामास / ततो निर्गत्याजयपुरमाययो / धर्मोपदेशादिभिः सर्वान् सम्भाव्य मरुधरशाकम्भरीहंसावलीमेदिनीपुरनागपुरादिषु विहरणं कृत्वा खटकुम्पनगरं माण्डव्यपुरञ्चालहत्य चरमसमये स्थिरवासमुपकेशपुर एवाह. तवान् / तत्र योगविद्यया निजनिधनमासन्नं ज्ञात्वा ध्यानसुन्दरं नाम मुनिमाचार्यपदसमुचितं भाद्रगोत्रीयेण लुणाशाहेन समारब्धे महोत्सवे स्वपट्टे स्थापयामास / तस्याभिधानञ्च श्रीदेवगुप्तसूरीति विहितमभूत् / अन्ते च त्रयस्त्रिंशदिनानि समाध्यनशनादिभिर्यापयित्वा पञ्चपरमेष्ठिमहामन्त्रस्मरणपूर्वकंमिदं स्थूलं शरीरमुत्ससर्ज / वि० सं० 837 तः] ४३-प्राचार्यः श्रीदेवगुप्तसूरिः (नवमः) वि० सं० 862 50] अथ श्रीकक्कसूरिपट्टे प्रातःस्मरणीयनाम धेयः सुरासुरमानवादिभिरभ्यर्चनीयचरणारविन्दः प्रखरप्रतिभासंपन्नो वादिगजकेशरी महाशासनप्रभावकः श्रीमान् देवगुप्तसूरिः समाययो। असौ पाल्हिकानगरीवास्तव्यः सुचन्तिगोत्रीयश्वासीत् / अस्य पिता वाणिज्यकर्मकोविदो धर्मरतिः श्रेष्ठी राणानामको, माता च सतीधर्मव्रतपरायणा भूरीदेवी / यस्यां नगर्यामसी जन्म लेभे सा खलु विविधपण्यगणविराजिता निखिलजनमनोरमा सकलकलाकलापिनी मरुधरवक्षःस्थलालंकारभुता समधिकं व्यराजत / एतदीयवर्णनप्रसंगे केनचित्कविनाऽभाणि यत् - वापीवप्रविहारवर्णवनिता वाग्मी वनं वाटिका वैद्यो ब्राह्मणवादिवेश्मविबुधा वेश्या वणिग्वाहिना / विद्यावीरविवेकवित्तविनयो वाचंयमा वल्लकी वस्त्रं वारणराजि वैशरवरं चैति पुरं शोभते // . ( उपलब्ध्यमुसारमपम्) ___ सकलसमृद्धिसमन्विता नगरीमधिवसतोऽस्य श्रेष्ठिनो राणाशाहस्य वाणिज्यव्यवहारो न केवलमत्र भारतेऽपि तु चीन-जापान-जावा-बलुचिस्तान-प्रभृतिषु महता प्रमाणेनासीत् / व्यापारोऽपि महामूल्यानां नीलम रकतपद्मरागादीनां रत्नजातानां सुवर्णरजतादीनामन्येषामपि समप्रवस्तूनां दैनंदिनमभिवर्धमानोऽभूत् / प्राक्तनजन्मसुकृतसमुपार्जितद्रविणराशिरसौ धार्मिकेषु कृत्येष्वपि तथैव कृतादर. स्वजातीयेभ्योऽधिकतरं सहयोगमदात् / तीर्थयात्राजनितपुण्यप्राप्तयेऽनेन वारत्रयं तीर्थयात्रायै संघनिष्कासनमपि भव्यसमारोहेण विहितमासीत् / दुष्कालसमये ह्युपस्थिते सर्वविधसाहाय्याचरणेन गांभीयौदार्यादिगुणगणसमलंकृतः स्वकीयं शरदिन्दुरुचिरुचिरं यशश्चतुर्दिक्षु वितेने / महामहिममहनीयकीर्तीना यतिवर्याणां समागमेनासौ शुश्रूषणलाभं द्रव्यलाभादप्यधिक ममन्यत / एवमेवासी सुखेन दिनान्यत्यवाहयत् / पञ्चकोटिपरिमितं धनं सत्कर्मणि न्ययुक्त। . दिनेषु गच्छत्सु जगति विश्रुतकीतिः परमधर्ममर्मव्याख्याता शान्तिनिकेतनस्तत्रभवानाचार्यवर्यः श्रीककसूरिः पाल्हिकानगरीमात्मनाऽलंकरोति स्म / श्रीसंघश्च समारोहपुरःसरमस्य सन्मानार्थ महोत्सवानुष्ठानमकार्षीत् / श्रेष्ठिगोत्रीयेण दयालशाहेन लक्षत्रयपरिमितं द्रविणं विनियुक्तमत्र / एवं सत्कारविधिसमर्चितः श्रीमदाचार्यों भावुकेभ्यो हृदयंगमा देशनामदत्त / तदनु नित्यक्रमेण सकलजनमनोमोदकान्यस्य व्याख्यानान्यभूवन् / दार्शनिकशिरोमणिविद्वज्जनवरेण्यस्तुलनात्मकदृष्टया धर्मतत्वप्रबोधकव्याख्यानपरम्परया श्रोत्रंन् श्रवणसमेधितमानसान व्यधत्त / एकदा सूरीश्वरः संसारस्यासारता लक्ष्म्यास्तरलत्वं कौटुम्बिकानां स्वार्थजस्न्यस्नेहसदावं शरीरस्य क्षणभङ्गरत्वमायुषश्वास्थैर्यमुद्दिश्य परमवैराग्यरतिसंवर्धनक्षम व्याख्यानमश्रावयत् / येन राणाशाहस्य महनामा तनयः संसारमोहपाशादात्मनो मुक्तये वैराग्यरजितमानसो दीक्षायै दृढपरिकरो बभूव /