________________ 210 शोभनस्तुति-वृत्तिमाला तैः अजिताः-अपराजिताः 'सदानवसुराजिताः' / पुनः किंवि० जिनाः ? / 'असमराः' असङ्ग्रामाः / पुनः किं० जिनाः ? / भीः-भयं तद् रदन्ति-दारयन्ति 'भीरदाः' / पुनः किं० जिनाः ? | सकला-सम्पूर्णा भाप्रभा येषां ते 'सकलभाः' / यद्वा सकला-समस्ता भारती-सरस्वती तामीरयन्ति-प्रेरयन्ति ते 'सकलभारतीराः', यद्वा सकलभारती रान्ति-ददति ते 'सकलभारतीराः' / पुन० किं० जिनाः ? / 'यताः' यत्नं कुर्वाणा धर्मोपदेशादिषु / पुनः किं० जिनाः ? / दानेन सहितं यद् वसु-धनं तेन राजिताः-शोभमानाः 'सदानवसुराजिताः' / एतद् विशेषणं गृहस्थावस्थामाश्रित्य ज्ञेयम् / यद्वा सदा-निरन्तरं नवसु-नवपद्धेषु राजिताः-शोभिताः ‘सदानवसुराजिताः / पुनः किं० जिनाः ? / असमाः-अनन्यसदृशा राजन्ते-शोभन्ते इत्येवंशीलाः असमराजिनः तादृशा नाभी-तुन्दककूपिका रदा-दशना येषां ते असमराजिनाभीरदाः' / पुनः किं० जिनाः ? / सुष्ठु-प्रधाना रुचिता-परमानन्दहेतुता येषां ते सुरुचिताः / कासु ? | क्रियासु / पुनः किं० जिनाः ? / सकलः-समस्तो यो भारः-संसारभ्रमणरूपः तस्य तीरं-तटं तं प्रति आयताः-प्राप्ताः 'सकलभारतीरायताः', संसारसमुद्रपारं प्राप्ताः / इति पदार्थः / / अथ समासः-दानवैः सहिताः सदानवाः, सदानवाश्च ते सुराश्च सदानवसुराः, सदानवसुरैः अजिताः सदानवसुराजिताः / न विद्यते समरः-सङ्ग्रामो येषां त असमराः / जयन्ति रागादीन् इति जिनाः / भियं रदन्ति-कर्षन्ति ते भीरदाः / क्रिया सुष्ठु-शोभना रुचिता च येषां ते क्रियासुरुचिताः / 'उ' इति प्रकाशनार्थे / “उसंभायुव (?) प्रकाशे स्यात्” इत्यनेकार्थः / सकला भा-कान्तिः येषां ते सकलभाः / दानेन सहितं सदानम्, सदानं च तद् वसु च सदानवसु, सदानवसुना राजिताः सदानवसुराजिताः / यद्वा नवेति नवसंख्याका सुष्ठु राः-स्वर्णं हेमपङ्कजं तैः जिताः-शोभमाना नवसुराजिताः, सुरसंचारितस्वर्णकमलोपरि गमनत्वात् / इदं कैवल्यावस्थामाश्रित्य ज्ञेयम् / न समाः असमाः, असमा राजन्ते इत्येवंशीलाः असमराजिनः, नाभ्यश्च रदाश्च नाभीरदाः, असमराजिनः नाभीरदा येषां ते असमराजिनाभीरदाः / सकलश्चासौ भारश्च सकलभारः, सकलभारस्य तीरं सकलभारतीरं, आ-समन्तात् यता प्राप्ता सकलभारतीरायताः / यद्वा सकला चासौ भारती च सकलभारती, सकलभारती रान्तीति ते सकलभारतीराः / एवंविधा जिनाः ते-तव क्रियासु रतीः क्रियासुः / / इति द्वितीयवृत्तार्थः / / 50 // (4) दे० व्या०-सदानवेति / ते जिनाः-तीर्थंकराः ते-तव रुचितासु क्रियासु-कार्येषु रतीः क्रियासुःविधेयासुः इत्यन्वयः / 'डुकृञ् करणे' धातुः / ‘क्रियासुः' इति क्रियापदम् / के कर्तारः ? / जिनाः / काः कर्मतापन्नाः ? / रतीः / कस्य ? / ते-तव / कासु ? / क्रियासु / किंविशिष्टा जिनाः ? / 'सदानवसुराजिताः' दानवैः-असुरैः सह वर्तमाना ये सुरा-वैमानिकाः तैः अजिता-अवशीकृता