________________ 208 शोभनस्तुति-वृत्तिमाला सदानवसुराजिता असमराजिनाभीरदाः क्रियासुरुचितासु ते सकलभा रतीरायताः // 2 // 50 // - पृथ्वी ज० वि०-सदानवेति / भो भव्यात्मन् ! ते-तव ते जिनाः-तीर्थकराः क्रियासु-कर्तव्येषु आयतादीर्घा रतीः-मुदः क्रियासुः-विधेयासुः इति क्रियाकारकान्वयः / अत्र ‘क्रियासुः' इति क्रियापदम् / के कर्तारः ? 'जिनाः' / काः कर्मतापन्नाः ? ‘रतीः' / कस्य ? 'ते' / कासु ? 'क्रियासु' / रतीः कथंभूताः ? 'आयताः' / क्रियासु कथंभूतासु ? 'रुचितासु' अभिप्रेतासु / पुनः कथं० ? 'उचितासु' योग्यासु / जिनाः कथंभूताः ? 'सदानवसुराजिताः' दानवसहिता ये सुरा-देवाः तैः अजिता-उपसर्गादिभिः कृत्वा अक्षोभिताः / पुनः कथं० ? 'असमराः' समरः-संग्रामः तेन रहिताः / पुनः कथं० ? 'भीरदाः' भियंभयं रदन्ति-भिन्दन्तीति भीरदाः-भयच्छिदः / पुनः कथं० ? 'सकलभारतीराः' सकलाः-सदोषाः सांसारिककृत्यरूपा ये भारास्तेषां पर्यन्तत्वात् तीराः-तीरभूताः / अथवा अकारप्रश्लेषविधानेन असकलां-अदोषां भारती-सरस्वतीं ईरयन्ति रान्तीति वा ते तथा / पुनः कथं० ? यताः' यत्नं कुर्वाणाः / निगृहीतेन्द्रिया इत्यर्थः / पुनः कथं० ? / 'सदानवसुराजिताः' सदानं-दानसहितं यद् वसुद्रव्यं तेन राजिताःशोभिताः / इदं च विशेषणं गृहस्थावस्थामाश्रित्य ज्ञेयम् / पुनः कथं० ? 'असमराजिनाभीरदाः' असमं राजन्त इत्येवंशीला असमराजिनः, अथवा असमाश्च ते राजिनश्च असमराजिनः, एवंविधा नाभीरदानाभिदशना येषां ते तथा / पुनः कथं० / 'सकलभाः' सकला-सम्पूर्णा भा-दीप्तिर्येषां ते तथा / / अथ समासः-सह दानवैर्वर्तमाना इति सदानवाः 'तत्पुरुषः' / सदानवाश्च ते सुराश्च सदानव० 'कर्मधारयः' / न जिता अजिताः 'तत्पुरुषः' / सदानवसुरैरजिताः सदानव० 'तत्पुरुषः' / न विद्यते समरो येषां ते असमराः ‘बहुव्रीहिः' / भियं रदन्तीति भीरदाः 'तत्पुरुषः' / सह कलाभिर्वर्तमाना इति सकलाः 'तत्पुरुषः' / सकलाश्च ते भाराश्च सक० 'कर्मधारयः' / सकलभाराणां तीराः सक० 'तत्पुरुषः' / अथवा न सकला असकला 'तत्पुरुषः' / असकला चासौ भारती च असक० 'कर्मधारयः' / असकलभारतीमीरयन्ति रान्तीति वा असक० 'तत्पुरुषः' / सह दानेन वर्तते यत् तत् सदानं 'तत्पुरुषः' / सदानं च तद् वसु च सदा० 'कर्मधारयः' / सदानवसुभी राजिना सदान० 'तत्पुरुषः' | न समं असमं 'तत्पुरुषः' / असमं राजन्त इत्यसमराजिनः 'तत्पुरुषः' / यद्वा न समा असमाः 'तत्पुरुषः' / असमाश्च ते राजिनश्च असम० 'तत्पुरुषः' / नाभी च रदाश्च नाभीरदाः ‘इतरेतरद्वन्द्वः' / असमराजिनो नाभीरदा येषां ते असम० 'बहुव्रीहिः' / सकला भा येषां ते सकलभाः ‘बहुव्रीहिः' / / इति काव्यार्थः / / 50 / / 1. 'भारतीरायताः' इत्यपि पाठः /