________________ श्रीनमिजिनस्तुतयः पदेषु-वाक्यावयवेषु घनः-अर्थनिबिड: गरीयान्-महत्त्वातिरेकयुक्तः, घनश्चासौ गरीयांश्च घनगरीयान्, पदेषु घनगरीयान् पदघनगरीयान् इति तत्पुरुषः' / / सौ० वृ०-जलव्यालेति / अहो इत्यामन्त्रणे / भो भव्याः ! कृतान्तः-सिद्धान्तः असुमतः-प्राणिनः त्रासीष्ट इत्यन्वयः / 'त्रासीष्ट' इति क्रियापदम् / कः कर्ता ? | ‘कृतान्तः' / 'त्रासीष्ट' रक्षतात् / कान् कर्मतापन्नान् ? / 'असुमतः' प्राणिनः / कस्मात् सकाशात् ? / जलं-सरःसरित्समुद्राम्बुसम्बन्धि, व्यालाः-सर्पाः, व्याघ्राः-द्वीपिशार्दूलादयः, ज्वलनः-वह्निः, गजाः-करिणः, रुजः-जलोदरादयः, बन्धनंकरपादादिनिगडं, युत्-सङ्ग्रामः इत्याद्यष्टभयेभ्यः जलव्यालव्याघ्रज्वलनगजरुक्बन्धनयुधः तस्मात् 'जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधः' / पुनः किंविशिष्टः कृतान्तः ? / 'गुरुः' महान् / पुनः किंविशिष्टः कृतान्तः ? / 'वाहः' अश्व इव अश्वः / पुनः किंविशिष्टः कृतान्तः ? / न विद्यते पातःच्यवनं आपद्-विपद् अघं-पापं यस्यां सा अपातापदघा तादृशी या नगरी अर्थान्मुक्तिः तस्या यानं-गमनं मार्गो वा तस्मिन् सु-शोभनो मतः-अभिमतः-अभिलषितः ‘अपातापदघनगरीयानसुमतः' तादृशः कृतान्तः-सिद्धान्तः मुक्तिगमनयोग्यः वाह इव मतः / अन्योऽपि यो वाहो भवति स पुरप्रापणे अभिमतो भवति / पुनः किंविशिष्टः कृताम्तः ? / स्फुटाः-प्रकटा, विकटा-अतिगम्भीरा अर्थगहनत्वात् तादृशा ये हेतवः-कारणानि दृष्टान्ता वा प्रमितयः-प्रमाणानि प्रत्यक्षपरोक्षादीनि अनुमानोपमानप्रमुखानि (ताः) भजति स ‘स्फुटविकटहेतुप्रमितिभाक्' / पुनः किंविशिष्टः कृतान्तः ? ! 'उरुः' विशालः / वा शब्द: समुच्चयार्थे चकारार्थे वा / पुनः किंविशिष्टः कृतान्तः ? / 'पाता' रक्षकः अर्थाद् जगतः / पुनः किंविशिष्टः कृतान्तः ? | पदानि स्यादित्यादीनि सुश्लिष्टसुमधुरादीनि वा तैः कृत्वा घनो-निबिडः [ते] गरीयान्-अतिशयेन गुरुः ‘पदघनगरीयान्' / एतादृशः कृतान्तः प्राणिनो रक्षतात् / इति पदार्थः / / ___ अथ समासः-जलानि च व्यालाश्च व्याघ्राश्च ज्वलनश्च गजाश्च रुजश्च बन्धनानि च युधश्च जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधः / गृणाति-वदति तत्त्वं हिताहितं इति गुरुः / वाह्यते-आरुह्यते इति वाहः / पतनं-च्यवनं-पातः, पातश्च आपच्च अघं च पातापदघानि, न विद्यन्ते पातापदघानि यस्यां . सा अपातापदघा, अपातापदघा चासौ नगरी च अपातापदघनगरी, अपातापदघनगर्यां यानं अपातापदघनगरीयानं, सु-शोभनो मतः सुमतः, अपातापदघनगरीयाने सुमतः अपातापदघनगरीयानसुमतः / हेतवश्च प्रमितयश्च हेतुप्रमितयः, विकटाश्च ते हेतुप्रमितयश्च विकटहेतुप्रमितयः, स्फुटाश्च ता विकटहेतुप्रमितयश्च स्फुटविकटहेतुप्रमितयः, स्फुटविकटहेतुप्रमितीः भजतीति स्फुटविकटहेतुप्रमितिभाक् / पाति-रक्षतीति पाता / पदानां पदैर्वा घनं पदघनं, अतिशयेन गुरुर्गरीयान्, पदघनेन गरीयान् पदघनगरीयान् / असवः-प्राणा विद्यन्ते येषां ते असुमन्तः, तान् असुमतः / इति तृतीयवृत्तार्थः / / 83 / /