________________ 12. 5. ति तस्सेव पभवों कहेयव्वो, तप्पभवस्स य पभवस्य त्ति / वसुदेवहिण्डी (संघदांसगणि), गुजरात साहित्य अकादमी, गांधीनगर पृ.२ 6. . तह इन्दभूइकहियं सेणियरण्णस्स नीसेसं / - पउमचरियं 1, 33 वर्द्ध मानजिनेन्द्रोक्तः सोऽयमर्थो गणेश्वरं परिप्राप्तः सुधर्म धारिणीभवम् // प्रभवं क्रमतः कीर्ति तत्तोनुत्तरवाग्मिनं / लिखितं तस्य संप्राप्य सेवेयेत्नोयमुद्गतः / / - पद्मचरित 1/41-42 एवं 123-166 देविंदत्थओ (देवेन्द्रस्तव, सम्पादक-प्रो. सागरमल जैन, आगमअहिंसा-समता-प्राकृत संस्थान, उदयपुर) गाथा क्रमांक- 3, 7, 11, 13, 14 सुयं में आउसं! तेणं भगवया एवमक्खायं / - आचारांग (सं.मधुकर मुनि), 1/1/1/1 पउमचरियं, इण्ट्रोडक्सन, पृष्ठ 19 का फूटनोट क्र. 1 11. पउमचरियं, 2/65 एवं 2/63 पउमचरियं, 3/55-56 तिलोयपण्णत्ति, महाधिकार गाथा-४२१ (जीवराज ग्रंथमाला शोलापुर) . . जम्बूद्वीपप्रज्ञप्ति, वक्षस्कार 2 पंच य अणुव्वयाई तिण्णेव गुणव्वयाई भणियाई / सिक्खावयाणि एत्तो चत्तारि जिणोवइट्ठाणि // थूलयरं पाणिवहं मूसावायं अदत्तदाणं च / परजुवईण निवित्ती संतोषसवयं च पंचमयं // दिसिविदिसाण य नियमो अणत्थदंडस्स वजणं चेव / उपभोगपरीमाणं तिण्णेय गुणव्वया एए / / सामाइयं च उववास-पोसहो अतिहिसंविभागो य / अंते समाहिमरणं सिक्खासुवयाइ चत्तारि / / - पउमचरियं 14/112-115 पंचेवणुव्वयाइं गुणव्वयाइं हवंति तह तिण्णि / सिक्खावय चत्तारि य संजमचरणं च सायारं // पउ 77