________________ [9] जीवविचार वृ. अथ गाथाद्वयेन कतिचित् त्रीन्द्रियभेदानाहगोमी मंकण जूआ, पिपीलि उद्देहिया य मकोडा / इल्लिय घयमिल्लिओ, सावयगोकीडजाईओ // 16 // गद्दहय चोरकीडा, गोमयकीडा य धन्नकीडा य / कुंथुगुवालियइलिया तेइंदिय इंदगोवाइ // 17 // गुल्मिः कर्णशृगाली, मत्कुणयूके प्रसिद्ध उपलक्षणाल्लिक्षाऽपि, पिपीलिका कीटिका, उपदेहिका वाल्मीकजीवाः, चः समुच्चये, मत्कोटकाः प्रतीताः, इल्लिका धान्येषत्पन्ना, घयमिल्लित्ति घृतेलिकाः प्राकतत्वान् मकारागमः, साधयत्ति लोकभाषायां सावाः नाम चर्मजूकाः ते च भाविकष्टसूचका मनुष्याणां शरीरावयवेषु प्रागेवोत्पद्यन्ते / गोकीटिकाः प्रसिद्धा एव जातिग्रहणेन सर्वतिरश्चां कर्णाद्यवयवेषत्पन्नाश्चिच्चिडादयो ग्राह्याः // 16 : __ गर्दभकाः लोकप्रसिद्धाः, चोरकीटाः भूमावधःसंक्षिप्तमुखा विस्तीर्णा वृत्ताश्छिद्रकारकाः, गोमयकीटाछगणोत्पन्नाः, धान्यकीटाः घुगादयः, कुन्धुः प्रसिद्धः, गोपालिका जीवविशेष ईलिका लहजातिः, इन्द्रगोपाः रक्तवर्णकीटाः ये वर्षातु प्रथमवृष्टावुत्पद्यन्ते लोके ममोलात्वेन प्रसिद्धा आदिशब्दादन्येऽपि ग्राह्याः / एते सर्वेऽपि त्रीन्द्रिया जीवा ज्ञेयाः / एषां देहमुखनासिकाः स्युरित्यथः / / 17 // अथ कियतश्चतुरिन्द्रियभेदानाहचउरिदिया च विच्छू टिंकुण भमरा य भमरिया तिड्डा / मच्छिय डंसा मसगा कंसारी कविलडोलाइ // 18 //