________________ 38 यति-जीतकल्प समुद्भूतकामाभिलाषोऽधिसोढुं न शक्नोति स क्लीबः / भगन्दरातीसारकुष्ठप्लीहशूलार्शःप्रभृतिरोगैस्तो व्याधितः / क्षत्रखननमार्गपातनादिचौर्यनिरतः स्तेनः / श्रीगृहान्तःपुरनृपतिशरीरतत्पुत्रादिद्रोहविधायको राजापकारी / यक्षादिना प्रबलमोहोदयेन वा परवशतां नीत उन्मत्तः / न विद्यते दर्शनं-हग यस्येत्यदर्शनो-ऽन्धः स्त्यानर्द्धिनिद्रोदयवानप्यत्र दृष्टव्यः / गृहदास्याः सञ्जातो, दुर्भिक्षादिष्वर्थादिना वा क्रोतः, ऋणादिव्यतिकरे वाऽवरुद्धो दास उच्यते / दुष्टो द्विधा-कषायदुष्टो विषयदुष्टश्च / तत्र सर्षपभर्जिकाभिनिविष्टसाध्वादिवद् उत्कटकषायः कषायदुष्टः / अतीव परयोषिदादिषु गृद्धो विषयदुष्टः / स्नेहाऽज्ञानादिपरतन्त्रतया यथास्थितवस्त्ववगमशून्यमानसो मूढः / यो राजादीनां हिरण्योदिकं धारयति स ऋणातः। जातिकर्मशरीरादिभिर्दूषितो जुङ्गितः। तत्र मातङ्गकौलिकवरुडसूचिकछिम्पकादयोऽस्पृश्या जात्या जुङ्गिताः / स्पृश्या अपि स्त्रीमयूरकुक्कुटादिपोषकाः / वंशवरत्राऽऽरोहणनखप्रक्षालनसौकरिकत्ववागुरिकत्वादिनिन्दितकर्मकारिणः कर्मजुङ्गिताः / करचरणकर्णादिवर्जिताः पङ्गुकुब्जवामनककाणप्रभृतयः शरीरजुङ्गिताः / अर्थग्रहणपूर्वकं विद्यादिग्रहणनिमित्त वा एतावन्ति दिनानि त्वदीयोऽहमित्येवं येनाऽऽत्मनः परायत्तता कृता भवति, सोवबद्धः / रूपकादिमात्रया भृत्या धनिनां गृहे दिनपाटिकादिमात्रेण. सदादेशकरणे प्रवृत्तो भृतकः / शिक्षकस्य दीक्षितुमिष्टस्य निःस्फेटिका-अपहरणं शिक्षकनिःस्फेटिका / तद्योगायो मातापित्रादिभिरननुज्ञातोऽपहृत्य दीक्षितुमिष्यते, सोऽपि शिक्षकनिःस्फेटिका / इत्येतेऽष्टादश पुरुषेषु दीक्षाऽनर्हाः भेदाः। एतेषां बालादीनां दीक्षाप्रदाने प्रवचनमालिन्य-संयमात्मविराधनादयो दोषाः सुखावसेया एवेति न दर्शिताः / वैरखाम्यादीनां च प्रव्राजनेऽपवादपदं निशीथादवसेयम् / एते एव चाष्टादशभेदाः स्त्रीष्वपि, परं नपुंसकद्वारेऽयं विशेषः-यः पुरुषनपुंसकः स प्रतिसेवते प्रतिसेवापयति च। स्त्रीनपुंसिका पुनः स्त्रीवेदं नपुंसकवेदमपि वेदयति / अन्यावपि द्वाविमौ भेदौ भवतः , तद्यथा-गुर्विणीसगर्भा, सबालवत्सा-सह बालेन-स्तनपायिनो वत्सेन वर्तत इति सवालवत्सा / एते सर्वेऽपि विंशतिः स्त्रीभेदा दीक्षाऽनर्हाः / नपुंसकाः पुनः षोडश भेदा भवन्ति, तद्यथा- . 'पंडए वाइए कीवे कुंभी इस्सालुए इअ / सउणी तक्कमसेवी अ पक्खिआपक्खिए इअ॥ सोगंधिए आसित्ते वद्धिए चिप्पिए इअ / मंतो-सहीउवहए इसिसत्ते देवसत्ते अ॥ पण्डकः, वातिकः, क्लीबः, कुम्भी, ईर्ष्यालुः, शकुनी, तत्कर्मसेवी, पक्षिकाऽपक्षिकः, सौगन्धिकः, आसिक्तः, वर्द्धितः, चिप्पितः, मन्त्रोपहत, औषध्युपहतः, ऋषिशप्तः, देवशप्तः / तत्र पण्डकस्येमानि षड् लक्षणानि 'महिलासहावो सरवन्नभेओ मेंढं महंत मउआ अ वाणी / ससहयं मुत्तमफेणगं च एआणि छप्पंडगलक्खणाणि' // पुरुषाकारधारिणोऽपि महिलास्वभावत्वं पण्डकस्यैकं लक्षणं, तथाहि-गतिस्तस्य पदाकुला मन्दा भवति, सशकं पृष्ठतोऽवलोकमानो गच्छति / शरीरं च शीतलं मृदु च भवति / योषिदिवाऽनवरतं हस्तोभका प्रयच्छन् उदरोपरि तिर्यग् व्यवस्थापितवामकरतलस्य उपरिष्टादक्षिणकरकूर्पूरं विन्यस्य दक्षिणकरतले प मुखं कृत्वा बाहू च विक्षिपन भाषते / अभीक्ष्णं च कटीहस्तकं ददाति / प्रावरणाभावे श्रीवा बाहुभ्या पुरुमा