________________ यति-जीतकल्पे रात्रिकपाक्षिकचातुर्मासिकसांवत्सरिकादि च पूर्वकालकृतमालोचनाकाले न स्मरति, तस्याप्यतिचारजातस्य शोधकम् अस्यां गाथायामनुक्तमपि प्रस्तावात्तदुभयार्हमेव ज्ञेयम् / किं बहुनासव्वेसु वि बीअपए दंसणनाणचरणावराहेसु / आउत्तस्स तदुभयं सहसाकाराइणा चेव / / 15 // व्याख्या-प्रथमं पदमुत्सर्गस्तदपेक्षया द्वितीयं पदमपवादस्तस्मिन्नुपस्थिते सति आयुक्तस्यकारणेन यतनया गीतार्थस्यापराधपदान्यासेवमानस्य, सहसाकारादिना चैव / आदिशब्दादनाभोगग्रहणे सहसाकाराऽनाभोगाभ्यां च, सर्वेष्वपि दर्शनज्ञानचरणापराधेषु तदुभयं प्रायश्चित्तम् / अत्राह शिष्यः'खलिअस्स य सव्वत्थ वी 'त्यत्र दर्शनज्ञानचरणादिपदेषु सर्वेषु स्खलितस्य प्रतिक्रमणाहमभिधाय तेष्वेवेह कथं तदुभयारीमभिधीयते ? / गुरुराह-तत्र हिंसामनापद्यमानस्येत्युक्तम् / इह तु हिंसाद्यापन्नस्याऽप्याऽऽयुक्तस्य तदुभयार्हेण शुद्धिरिति न विरोधः। अधुना विवेकाह भण्यतेपिंडोवहिसिज्जाई गहिरं कडजोगिणोवउत्तेण / पच्छा नायमसुद्धं सुद्धो विहिणा विगिंचितो // 16 // व्याख्या-पिण्डः-सङ्घातोऽशनपोनखोद्यस्वाद्यभेदभिन्नः। उपधिरौधिक औपग्रहिकश्च प्रागुक्तरूपः। शय्या-उपाश्रय, आदिशब्दादौषधतृणलेष्टुभारमल्लकादिग्रहः / ततः पिण्डोपधिशय्यादिकं कृतयोगिना-गीतार्थेन सूत्रतोऽर्थतोऽपि चाऽधिगताशेषतत्समयवर्तमानश्रुतेन / उपयुक्तेन-दत्तोपयोगेन गृहीतं पश्चाद्-ग्रहणानन्तरम् उद्गमोत्पादनैषणाद्यन्यतरदोषदुष्टत्वेनाऽशुद्धमिति ज्ञातं-निर्णीतं / विधिना-अनापाताऽसंलोकादौ स्थण्डिले विगिश्चन्-परित्यजन् शुद्धो-निर्दोषो भवति / तथा-: कालाद्धाणाइच्छिा-मणुग्गयत्थमिअगहिअमसठेण / कारणगहि उव्धरिअं भत्ताइ विगिंचयं सुद्धो॥ व्याख्या-कालाध्वाऽतिक्रान्त-प्रहरद्वयादूर्ध्व ध्रियमाणं कालातिक्रान्तम् , अर्द्धयोजनातिरेकादानीतं चाध्वातिक्रान्तं / तच्च साधूनामपरिभोग्यं / आह-साधूनामुपयुक्तत्वात् कथं कालाध्वातिक्रान्त सम्भवः ? सत्यं, सम्भवत्येव ग्लानादिहेतोः त्यक्तुं वा स्थण्डिलं न स्यात् , सागारिका वा तत्र स्युः , चौरादिभयं वा तत्र स्यादिति / अथ अनुद्गताऽस्तमितगृहीतमशठत्वेन मेघमहिकारजोराहुभिरावृते भास्वति प्रातरुद्गतबुद्धथा सन्ध्यायां चानस्तमितबुद्धथा गृहीतं, पश्चाच्चाऽकाले गृहीतमिति ज्ञातं / तथा कारणगृहीतोवृतं-बालग्लोनाऽऽचार्यप्राघुर्णकदुर्लभद्रव्यसहसालाभादिना . कारणेन गृहीतस्य विधिना च भुक्तस्योवृतं भक्तादि-अशनपानखाद्यस्वादरूपम् , अशठः-श्रुतोक्तः स्थण्डिले विगिश्चन्- त्यजन् शुद्धः / कोऽर्थः 1 कालातिक्रान्तादीनां सर्वेषां विवेकाईप्रायश्चित्तेनेव शुद्धिर्भवति / उक्तं विवेकाह / व्युत्सर्गार्हमुच्यतेगमणागमणविहारे सुअंमि सावज्जसुमिणयाईसु / नावानइसंतारे पायच्छित्तं विउस्सग्गो // 18 // व्याख्या-गमनागमनविहारे-हस्तशतोद् बहिर्गमनागमनादौ, विहारे स्वाध्याया) कन्दरोद्यानादौ गमने, श्रुते श्रुतविषये उद्देशानुज्ञाप्रस्थापनप्रतिक्रमणश्रुतस्कन्धाङ्गपरिगुणनादिष्वविधिना विधाने, सावद्यस्वप्नादिषु प्राणातिपाताचं येषु स्वप्नेषु कृतं स्यात्तषु, आदिशब्दाद्दर्निमित्तसूचकेषु स्वप्नेषु, नौनदीसन्तारे / तत्र नौश्चतुर्धा-आद्या समुद्रगामिनी समुद्रे 1, अन्यास्तिस्रो नद्यां प्रतिश्रोतोगामिनी, अनुश्रोतो