________________ यति-जीतकल्पे साधुरेकः परेणोक्तः क ? त्वं मिक्षामटिष्यसि / पूर्वस्यामिति तेनोक्तः पृच्छकः पश्चिमां गतः // 30 // सोऽपि तत्राऽऽगतः पृष्टः किं न वागऽनुगा क्रिया ? / सोऽवादीत् किं न पूर्वैषाऽपरग्रामव्यपेक्षया ? | भिक्षाचर्याप्रवृत्तेनाऽऽहूतः केनाऽपि कोऽप्यषिः / जगाद त्वं व्रजैकस्मिन्नेव गच्छाम्यहं कुले // 32 // सोऽप्यथाऽनेकगेहेषु पृष्टोऽहस्तेन गीतवान् / समकालमनेकेषु किं गच्छन्नस्मि वेश्मसु ? // 33 / / 14, यामो भिक्षार्थमागच्छे-त्युक्तोऽन्योऽन्येन साधुना / वक्ति स्म त्वं व्रज द्रव्य-मेकमेवाहमाददे // 34 // ततो बहूनि द्रव्याणि गृह्णन् पृष्ठोऽवदत् स तान् / तत् पुद्गलाऽस्तिकायाख्य-मेकमेवाखिलः परैः॥३५॥१५, एते पञ्चदश लघुकमृषादृष्टान्ताः / लघुकाऽदत्तं पुनरननुज्ञापिततृणलेष्टुक्षारमल्लकलेपाऽल्पकालिकवृक्षादिछायाविश्रामणादिविषयम् / लघुकमूर्छा सूक्ष्मममत्वरूपा / सा च द्रव्य-क्षेत्र-काल-भावभेदाचतुर्दा / तत्र द्रव्यतः शय्यातरगृहादौ काकश्वानगवाद्युपद्रवं लघुकल्पस्थकादिकं च रक्षति / क्षेत्रतः प्रतिक्रमणसंस्तारकादिस्थानकुलवसतिग्रामनगरराज्यादिषु / कालतो मासकल्पोपरि निवासादौ / भावतोऽल्परागाद्यध्यवसायात्मिका / इह च यत्र यत्र पञ्चकादिलघुमासान्ताऽऽपत्तिस्तत् सर्व लघुमृषादत्तमूर्छारूपं प्रतिक्रमणाईस्थानमध्ये गृह्यते / तथाअविहीइ कासर्जिमिअ-खुअवायासंकिलिकम्मेसु / कंदप्पहासविगहाकसायविषयाणुसंगेसु // व्याख्या- कासजृम्भितक्षुतवाताऽसक्लिष्टकर्मसु / इतरेतरद्वन्द्वः / कासजृम्भितक्षुतानि प्रतीतानि / वातो द्विधा-ऊर्ध्ववात उद्गाररूपः, अधोवातस्तु अपानजः / तत्र कासजृम्भितक्षुतोद्गारा मुखे मुखवस्त्रिका हस्तं वा दत्त्वा विधेयाः / अधोवातनिर्गमे च करेणैकपुतावकर्षणं कार्य येन महान् कुत्सितशब्दो न भवति / अन्यथा त्वविधिः / असक्लिष्टकर्म पुनः-सङ्क्लेशः कर्मबन्धस्तस्य यन्न कारणं तदसङक्लिष्टकर्म छेदनभेदनघर्षणपीडनाभिघातसिञ्चनकायक्षाराद्यनेकविधम् / छेदनं कुष्ठादिशरीरविक्रियायां दुष्टाङ्गस्य / भेदनं दुष्टवणस्य, घर्षणं दन्तादेः, पीडनं-पीडयित्वा शिरामोक्षणा दिना रुधिरस्य निष्कासनम् , अभिघातसेचनं अभिघातो-लगुडादिप्रहारस्तस्योष्णजलादिना सेचनम् , कायक्षारः प्रसूत्यादौ काये क्षाराभियोजनम् / एष्वविधिना कृतेषु / कन्दर्पो वाचिको नर्माऽऽलापादिरूपः, कायिको धावनादि, हासविकथाकपायविषयाः प्रतीताः / तेषामनुषङ्ग-आसेवनं तेषु / तथाखलिअस्स य सव्वत्थ वि हिंसमणावज्जओ जयंतस्स / सहसाणाभोगेण व मिच्छाकारो पडिक्कमणं / / व्याख्या-एकं पूर्वगाथाद्वयोक्तातिचारस्थानेषु, अन्यत् सहसत्ति / सहसाकारो-ऽविमृश्यकरणं, तथा 'पुव्वं अपासिऊणं छुढे पाए कुलिंगि जं पासे / न य तरइ निअत्तेउं जोगं सहसाकरणमेअं'। अनांभोगो-अत्यन्तं विस्मृतिः। ताभ्यां-सहसाकारानाभोगाभ्यां स्खलितस्य च-अतिचारयोग्यतां प्राप्तस्य च सर्वत्रापि-दर्शनज्ञानचारित्रतपःप्रभृतिचतुर्विशतिपदेष्वपि यतमानम्य हिंसामनापद्यमानस्य-अविराधितजीवस्य मिथ्याकारो-मिथ्यादुष्कृतदानं प्रतिक्रमणं-प्रतिक्रमणाईप्रायश्चित्तं शुद्धिकृद् भवति / तथाआभोगेण वि तणुएसु नेहमयसोगबाउसाईसु / कंदप्पहासविगहाइएसु नेअं पडिक्कमणं // 12 //