________________ यति-जीतकल्पे गुत्तीसमिइपमाए गुरुगो आसायणा विणयभंगे / इच्छाईणमकरणे लहुसमुसादिन्नमुच्छासु // 9 // . व्याख्या-गुप्तिसमितिप्रमादादिस्थानेषु मिथ्याकारः प्रतिक्रमणमिति तृतीयगाथान्ते. सम्बन्धः / गुप्तिसमितीनां प्रमादो-मनसा दुश्चिन्तितादिः, वचसो दुर्भाषितादिः, कायेन दुश्चष्टितादिः / ईर्यायां कां कथयन् गच्छेत् , भाषायां ढड्ढरगिरा गृहस्थभाषया भाषेत , एषणायामनुपयुक्तो 'भिभामाददीत, आदाननिक्षेपे प्रमार्जितादि विस्मार्य आदानं निक्षेपं वा कुर्यात, उत्सर्गसमिती स्थण्डिलमप्रमृज्य प्रश्रवणादि त्यजेत् / एवंविधगुप्तिसमितिप्रमादे / तथा गुरोराशातना-आयो-ज्ञानादिलाभस्तस्य शातनाखण्डना आशातना / यथा 'डहरो अकुलीणुत्ति अ दुम्मेहो दमगमंदबुद्धित्ति / अवि अप्पलाभलद्धो सीसो परिभवइ आयरिअं'। यद्वा-त्रिधाऽऽशातना-मनसा प्रद्वेषादि, वाचा अन्तरभाषादि, कायेन गुरोः समश्रेण्या गच्छति पुरःस्थितो वा गच्छतीत्यादिका, तस्यां गुर्वाशातनायां। विनयो-गुरोरभ्युत्थानासनदानाञ्जलिप्रग्रहवन्दनादिस्तस्य भङ्गे / इच्छादीनामकरणे। इच्छाद्याश्चामी 'इच्छा मिच्छा तहक्कारो आवस्सिआ य निसीहिओ। आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा।। उवसंपया य काले सामायारी भवे दसहा' // इच्छया-बलाभियोगमन्तरेण करणं इच्छाकारः / यथा-इच्छाकारेण स्वेच्छया धर्मार्थितया मुने ! ममेदं पात्रलेपादि कुरु न बलादिति / 1 / मिथ्याकरणं मिथ्याकारः / संयमयोगवितथाचरणे वदन्ति जिनवचनतत्त्ववेदिनो मुनयो यथा-मिथ्यादुष्कृतमिति / इदं दुष्कृतं मिथ्या-वितथमनृतमित्यर्थः / 2 / तथाकरणं तथाकार:-गुरोः किमपि कथयतो यथापज्यरुक्तं तथैवेदमित्येवंरूपः / 3 / अवश्यकार्यैः योगैर्निष्पन्ना आवश्यकी वसतेर्निर्गच्छद्भिर्या विधीयते / 4 / निषेधेन निवृत्ता नेषेधिकी वसतौ प्रविशद्भिर्या क्रियते / 5 / आपृच्छनमापृच्छा सा विहारादिकार्येषु गुरोविधेया / 6 / प्रतिपृच्छा प्राग नियुक्तेनापि कार्यकरणकाले कार्या निषिद्धेन वा पुनः कार्य कर्तुकामेन / 7 / छन्दना प्राग् गृहीतेनाऽशनादिना कार्या, यथा-इदं पूज्या गृह्णन्तु / 8 / निमन्त्रणा अगृहीतेनाऽशनादिना, यथा-इदमद्य पूज्यानां योग्यमशनाद्यानयामीत्येवंरूपा / 9 / तथा चोक्तम् 'आपुच्छणा उ कज्जे पुव्वनिसिद्धण होइ पडिपुच्छा / पुव्वगहिएण छंदणं निमंतणा अगहिएणं' / उवसंपच्च ज्ञानदर्शनचारित्रार्थं विधेया / 10 / एतासामकरणे / तथा लहुसत्ति / सकार आर्षत्वादल्पवाचककप्रत्ययार्थः / ततो लघुकमृषाऽदत्तमूर्छासु / तत्र लघुकमृषास्वरूपसूचकदृष्टान्तगाथे इमे 'पयला 1 उल्ले 2 मरुए 3 पच्चक्खाणे अ 4 गमण 5 परिआए 6 / समुद्देस 7 संखडीओ 8 खुड्ग 9 परिहारिअ 10 मुहीओ 11 // 'अवसगमणे 12 दिसासु 13 एगकुले चेव 14 एगदव्वे अ 15 / एए सव्वेवि पया लहुसमुसाभासणे हुंति ' / पयला-निद्राविशेषः , उल्लं-वर्षणं, मरुया-विप्राः, शेषं स्पष्टम् / एतद्गाथाद्वयोक्तदृष्टान्ताश्च श्लोकैरुच्यन्ते / तथाहि