________________ 136 यति-जीतकल्पे सुप्तः तदा तस्य मासलघु प्रायश्चित्तम् उपधिश्वोपहन्यते / ततः परं द्वितीयतृतीयादिदिनेष्वेकाकिनो वसतश्चतुर्लघु / यच्च सूत्रार्थपौरुष्यऽकरणे सूत्रार्थनाशे दर्शनचरणविराधने च प्रायश्चित्तं तत् सर्वमापद्यते / यश्चावधावनानुप्रेक्षी आकारेङ्गितादिभिरवगम्यते, तस्य रतिवाक्यचूलाभणितान्यऽष्टादशस्थानानि हयरश्मिगजाकुशपोतपताकाभूतानि यदि पुराप्यवगतानि तदा स्मारयन्ति वृषभसाधवः / अथ न तान्यवगतानि तस्य तदा सूत्रार्थतः कथयन्ति / / ___ अथ छेदादिशोध्यमतीचारं कृतवतामपि केषाश्चित्तप एव इति तान् ज्ञापयितुमाह छेआइमसद्दहओ मिउणो परिआयगव्विअस्स वि अ। छेआईए वि तवो जीएण गणाहिवइणो अ॥ ___ व्याख्या-यः छेदं न श्रद्दधाति भणति च व्रतपर्याये दिनपञ्चकादौ छिन्ने किं मदीयं छिन्नं ? सम्पूर्णकरचरणकर्णनासिकाद्यवयव एव तावदहमस्मि, तस्य छे दाद्यश्रद्धानपरस्य / ' मिउणो 'त्ति / यः छिद्यमानो व्रतपर्यायेन सन्तप्यते / यथा कष्टं मम पर्यायः छिन्न इति / यद्वा अन्येषां लघूनामध्यहमति लघीयान् जोत इति तस्य मृदोः / यश्च पर्यायगर्वितो दोघंपर्यायत्वात् छिन्नेऽपि पर्यायेऽन्येभ्योऽभ्यधिक पर्याय एव नाऽवमपर्यायः , नवा पर्यायच्छेदाद् बिभेति तस्य पर्यायगर्वितस्य | अपिचेति समुच्चये / एतेषामुद्दिष्टानां छेदमापन्नानामपि, आदिशब्दान् मूलानवस्थाप्यपाराश्चिकानप्यापन्नानाम् / तथा गणाधि पतेः-आचार्यस्य, चशब्दान् कुलगणसङ्घाधिपानां च जीतेन-जीतव्यवहारमतेन तप एव दीयते / अत्राह दीयतां नाम छेदाद्यश्रद्धालुप्रभृतीनां छेदापत्तावपि तपः, आचार्यादीनां तु कथम् ? इति / अत्रोच्यतेअनेकविधाः शिष्याः परिणामकाः अपरिणोमकाः अतिपरिणामकाः शैक्षाः उच्छङ्खलाश्चेति / तत्रोत्सर्गे उत्सर्गमपवादे चापवादं यथा भणितं ये श्रद्दधत्याचरन्ति च ते परिणामकाः। ये पुनरुत्सर्गमेव श्रद्दयत्याचरन्ति च, अपवादं तु न श्रद्दधति नाचरन्ति वा ते अपरिणामकाः / ये चापवादमेवाचरन्ति नोत्सर्ग ते अतिपरिणामकाः / शैक्षा-नवदीक्षिताः / उच्छृङ्खला-उल्लुण्ठाः / एषामपरिणामकादीनामिमे मा निन्द: नीया लाघवभाजो भूवन्नित्याचार्यादीनामपि तप एव दीयते न छेदादय इति / उक्तं वीर्याचारातिचारप्रायश्चित्तं तदुक्तौ च समर्थितं पञ्चविधाचारातिचारप्रायश्चितम् / अथ विशेषाभिधानाय प्रस्तावनामाहएअं पुण सव्वं चिअ पायं सामन्नओ विणिद्दिट्ट / दाणं विभागओ पुण दव्वाइविसेसिअं नेअं // 245 / / व्याख्या- एतत् पुनरालोचनाएदि प्रायश्चित्तदानं सर्वमेव प्रायो-बाहुल्येन सामान्यतोद्रव्याद्यविभागतो विनिर्दिष्टम् / विभागतः पुनद्रव्यादीनि द्रव्य-क्षेत्र-काल-भाव-पुरुष-प्रतिसेवनाद्यपैक्षाविशेषितं हीनमधिक वा यथोक्तमेव वा जोतदानं दातव्यमिति ज्ञेयम् / उक्तं च दव्वं खित्तं कालं भावं पुरिसपडिसेवणाओ अ। नाउ मिअं चिय दिज्जा तंमत्तं हीणमहिलं वा / / 'मिअ चित्ति / मितमेव द्रव्यक्षेत्रादिप्रमाणेनैव / कोऽर्थः ? द्रव्यादिषु हीनेषु हीनम्, अधिकेष्वधिकम् , अहीनोत्कृष्टेषु तन्मात्रं जीतोक्तसममेव दद्यात् / / तत्र द्रव्यामिधित्सयाहआहाराई दव्वं बलिअं सुलहं च नाउ अहिअंपि। दिजाहि दुब्बलं दुल्लहं च नाऊण हीणपि // 246 //