________________ कर्म सिद्धान्त और क्षायोपशमिक भाव / 211 13. अनुयोगद्वार-भा. सू. 271-287 14. (क) केवलजुयलावरणा पणनिद्दा बारसाइमकसाया। मिच्छं ति सव्वघाई - चउणाण - तिदंसणवरणा संजलण नोकसाया विग्धं इय देसघाइय अघाई / / _कर्मग्रन्थ 5, गा. 13-14 (ख) ज्ञानबिन्दु, पृ. 3 15. घातिनां ज्ञानदर्शनावरणमोहनीयान्तरायाणां शक्तयः स्पर्धकानि / गो. क गा. टी. 180, 16. अविभागपरिछिनकर्मप्रदेशरसभागप्रचयपंक्तेः क्रमवृद्धिः क्रमहानिः स्पर्धकम्। त. रा. वा. 2/5/4, 17. इह हि कर्मणां प्रत्येकं अनन्तान्तानि रसस्पर्धकानि भवन्ति / ज्ञानबिन्दु, पृ. 3, 18. ज्ञानबिन्दु, पृ. 3 19. सत्ती य लदादारुअट्ठीसेलोवमा हु घादीणं / दारु अणंतिमभागो त्ति देशघाती तदो सव्वं // गो. क. गा. 180, 20. गो. क गा. टी. 180 21. अनुयोगद्वार भा. सू. 271-287 . 22. धारयेत्तु सदा वेगान् हितैषी प्रेत्य चेह च। लोभेाद्वेषमात्सर्यरागादीनां जितेन्द्रियः / / वेगान्न धारयेद्वातविण्मूत्रक्षवतृक्षुधाम् / निद्राकासश्रमश्वासजृम्भाश्रुच्छिदिरेतसाम् // ___ अष्टांग हृदय, सूत्र स्थान अध्याय 4, श्लोक 24 23. अविद्याक्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदराणाम्। पा. यो. द. 2/4, 24. Studies in Jaina Philosophy, p. 259-60 25. स खल्वयं द्विविधः, उपायप्रत्ययो भवप्रत्ययश्च / पा. यो. सू. मा. 1/19, 26 . भवप्रत्ययो विदेहप्रकृतिलयानाम्। पा. यो. 1/19, 27. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्। पा. यो. सू. 1/20 28. कडाण कम्माण न मोक्ख अत्थि / उत्तराध्ययन 4/3,